________________
दीघनिकाये सीलक्खन्धवग्गटीका
(१.१०-१०)
उच्चाति उच्चसद्देन समानत्थं एकं सद्दन्तरं, सेति एत्थाति सयनं। उच्चासयनं महासयनञ्च समणसारुप्परहितं अधिप्पेतन्ति आह “पमाणातिक्कन्तं, अकप्पियत्थरण"न्ति । आसन्दादिआसनञ्चेत्थ सयनेन सङ्गहितन्ति दट्ठबं । यस्मा पन आधारे पटिक्खित्ते तदाधारकिरिया पटिक्खित्ताव होति, तस्मा “उच्चासयनमहासयना" इच्चेव वुत्तं, अत्थतो पन तदुपभोगभूत निसज्जानिपज्जनेहि विरति दस्सिताति दट्टब्बा । उच्चासयनसयनमहासयनसयनाति वा एतस्मिं अत्थे एकसेसनयेन अयं निद्देसो कतो यथा "नामरूपपच्चया सळायतन''न्ति (म० नि० ३.१२६: सं० नि० १.२.१: उदा० १)। आसनकिरियापुब्बकत्ता सयनकिरियाय सयनग्गहणेनेव आसनं गहितन्ति वेदितब्बं ।
अञ्चेहि गाहापने उपनिक्खित्तसादियने च पटिग्गहणत्थो लब्भतीति आह "न उग्गण्हापेति, न उपनिखित्तं सादीयती"ति । अथ वा तिविधं पटिग्गहणं कायेन वाचाय मनसा। तत्थ कायेन पटिग्गहणं उग्गण्हनं, वाचाय पटिग्गहणं उग्गहापनं. मनसा पटिग्गहणं सादियनन्ति तिविधम्पि पटिग्गहणं सामञनिद्देसेन, एकसेसनयेन वा गहेत्वा “पटिग्गहणा"ति वुत्तन्ति आह "नेव नं उग्गण्हाती"तिआदि । एस नयो "आमकधअपटिग्गहणा"तिआदीसुपि । नीवारादिउपधास्स सालियादिमूलधचन्तोगधत्ता वुत्तं "सत्तविधस्सा'ति । “अनुजानामि भिक्खवे पञ्च वसानि भेसज्जानि अच्छवसं मच्छवसं सुसुकावसं सूकरवसं गद्रभवस"न्ति (महाव० २६२) वुत्तत्ता इदं ओदिस्स अनुज्ञातं नाम, तस्स पन “काले पटिग्गहित"न्ति (महाव० २६२) वुत्तत्ता पटिग्गहणं वट्टतीति आह "अञत्र ओदिस्स अनुज्ञाता"ति ।
अक्कमतीति निप्पीळेति। पुब्बभागे अक्कमतीति सम्बन्धो। हदयन्ति नाळिआदिमानभाजनानं अब्भन्तरं । तिलादीनं नाळिआदीहि मिननकाले उस्सापितसिखायेव सिखा, तस्सा भेदो हापनं । केचीति सारसमासाचरिया, उत्तरविहारवासिनो च ।
वधोति मुट्ठिप्पहारकसाताळनादीहि हिंसनं, विहेठनन्ति अत्थो । विहेठनत्थोपि हि वधसद्दो दिस्सति “अत्तानं वधित्वा वधित्वा"तिआदीसु (पाचि० ८८०)। यथा हि अप्पटिग्गहभावसामचे सतिपि पब्बजितेहि अप्पटिग्गहितब्बवत्थुविसेसभावसन्दस्सनत्थं इत्थिकुमारिदासिदासादयो विभागेन वुत्ता, एवं परस्सहरणभावतो अदिन्नादानभावसामने सतिपि तुलाकूटादयो अदिन्नादानविसेसभावदस्सनत्थं विभागेन वुत्ता, न एवं पाणातिपातपरियायस्स वधस्स पुनग्गहणे पयोजनं अस्थि । “तत्थ सयङ्कारो, इध परंकारो'"ति
110
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org