________________
१०८
दीघनिकाये सीलक्खन्धवग्गटीका
(१.१०-१०)
अप्पसावज्जो गहिते महासावज्जोति, इधापि किलेसानं मुदुतिब्बतावसेनापि अप्पसावज्जमहासावज्जता लब्भतियेव ।
"कालवादी"तिआदि सम्पप्पलापा पटिविरतस्स पटिपत्तिदस्सनं। यथा हि "पाणातिपाता पटिविरतो''तिआदि पाणातिपातप्पहानपटिपत्तिदस्सनं । “पाणातिपातं पहाय विहरतीति हि वुत्ते कथं पाणातिपातप्पहानं होतीति ? अपेक्खासब्भावतो “पाणातिपाता पटिविरतो होती"ति वुत्तं, सा पन विरति कथन्ति आह "निहितदण्डो निहितसत्थो"ति, तञ्च दण्डसत्थनिधानं कथन्ति वुत्तं “लज्जी''तिआदि, एवं उत्तरुत्तरं पुरिमस्स पुरिमस्स उपायसन्दस्सनं, तथा अदिन्नादानादीसु यथासम्भवं योजेतब्बं । तेन वुत्तं "कालवादीतिआदि सम्फप्पलापा पटिविरतस्स पटिपत्तिदस्सन'"न्ति । अत्थसहितापि हि वाचा अयुत्तकालप्पयोगेन अत्थावहा न सियाति अनत्थविज्ञापनवाचं अनुलोमेति, तस्मा सम्फप्पलापं पजहन्तेन अकालवादिता परिवज्जेतब्बाति वुत्तं "कालवादी"ति। कालेन वदन्तेनापि उभयानत्थसाधनतो अभूतं परिवज्जेतब्बन्ति आह "भूतवादी"ति । भूतञ्च वदन्तेन यं इधलोकपरलोकहितसम्पादकं, तदेव वत्तब्बन्ति दस्सेतुं "अथवादी"ति वुत्तं । अत्थं वदन्तेनापि न लोकियधम्मसन्निस्सितमेव वत्तब्द, अथ खो लोकुत्तरधम्मसन्निस्सितं पीति दस्सेतुं "धम्मवादी"ति वुत्तं । यथा च अत्थो लोकुत्तरधम्मसन्निस्सितो होति, तं दस्सनत्थं "विनयवादी"ति वुत्तं । पातिमोक्खसंवरो सतिसंवरो आणसंवरो खन्तिसंवरो वीरियसंवरोति हि पञ्चन्नं संवरानं, तदङ्गविनयो विक्खम्भनविनयो समुच्छेदविनयो पटिप्पस्सद्धिविनयो निस्सरणविनयोति पञ्चन्नं विनयानञ्च वसेन वुच्चमानो अत्थो निब्बानाधिगमहेतुभावतो लोकुत्तरधम्मसन्निस्सितो होतीति ।
एवं गुणविसेसयुत्तो च अत्थो वुच्चमानो देसनाकोसल्ले सति सोभति, किच्चकरो च होति, नाञथाति दस्सेतुं "निधानवतिं वाचं भासिता"ति वुत्तं । इदानि तं देसनाकोसल्लं विभावेतुं "कालेना"तिआदिमाह । अज्झासयटुप्पत्तीनं पुच्छाय च वसेन ओतिण्णे देसनाविसये एकंसादिब्याकरणविभागं सल्लक्खेत्वा ठपनाहेतुदाहरणसंसन्दनानि तंतंकालानुरूपं विभावेन्तिया परिमितपरिच्छिन्नरूपाय विपुलतरगम्भीरुदारपहूतत्थवित्थारसङ्गाहकाय देसनाय परे यथाज्झासयं परमत्थसिद्धियं पतिठ्ठापेन्तो “देसनाकुसलो"ति वुच्चतीति एवमेत्थ अत्थयोजना वेदितब्बा ।
१०. एवं पटिपाटिया सत्त मूलसिक्खापदानि विभजित्वा सतिपि
108
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org