________________
(१.९-९)
चूळसीलवण्णना
१०७
रमितब्बट्टानं । यस्मा पन आकारेन विनापि अयमेवत्थो लब्भति, तस्मा वुत्तं "समग्गरामोतिपि पाळि, अयमेवेत्थ अत्थो"ति ।
मम्मानि विय मम्मानि, येसु फरुसवाचाय छुपितमत्तेसु दुट्ठारूसु विय घट्टितेसु चित्तं अधिमत्तं दुक्खप्पत्तं होति । कानि पन तानि ? जातिआदीनि अक्कोसवत्थूनि । तानि छिज्जन्ति, भिज्जन्ति वा येन कायवचीपयोगेन, सो मम्मच्छेदको। एकन्तेन फरुसचेतना फरुसवाचा फरुसं वदति एतायाति । कथं पन एकन्तफरुसचेतना होति ? दुट्ठचित्तताय । तस्साति एकन्तफरुसचेतनाय एव फरुसवाचाभावस्स । मम्मच्छेदको सवनफरुसतायाति अधिप्पायो । चित्तसण्हताय फरुसवाचा न होति कम्मपथ'प्पत्तत्ता, कम्मभावं पन न सक्का वारेतुन्ति। एवं अन्वयवसेन चेतनाफरुसताय फरुसवाचं साधेत्वा इदानि तमेव पटिपक्खनयेन साधेतुं "वचनसण्हताया"तिआदि वुत्तं । सा फरुसवाचा । यन्ति यं पुग्गलं | एत्थापि कम्मपथभावं अप्पत्ता अप्पसावज्जा, इतरा महासावज्जा, तथा किलेसानं मुतिब्बताभावे । केचि पन “यं उद्दिस्स फरुसवाचा पयुज्जन्ति, तस्स सम्मुखाव सीसं एती"ति, एके “परम्मुखापि फरुसवाचा होतियेवा"ति वदन्ति । तत्थायमधिप्पायो युत्तो सिया - सम्मुखा पयोगे अगारवादीनं बलवभावतो सिया चेतना बलवती, परस्स च तदत्थजाननं, न तथा असम्मुखाति । यथा पन अक्कोसिते मते आळहने कता खमना उपवादन्तरायं निवत्तेति, एवं “परम्मुखा पयुत्तापि फरुसवाचा होतियेवा"ति सक्का विज्ञातुन्ति । कुपितचित्तन्ति अक्कोसाधिप्पायेनेव कुपितचित्तं, न मरणाधिप्पायेन । मरणाधिप्पायेन हि चित्तकोपे सति ब्यापादोयेव होतीति । एत्थाति
FHHHHHTI
"नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो। अनीघं पस्स आयन्तं, छिन्नसोतं अबन्धन''न्ति ।। (सं० नि० २.४.३४७; उदा० ६५)
इमिस्सा गाथाय । सीलव्हेत्थ “नेलङ्ग"न्ति वुत्तं । तेनेवाह चित्तो गहपति “नेलङ्गन्ति खो भन्ते सीलानमेतं अधिवचन"न्ति (सं० नि० २.४.३४७)। सुकुमाराति अफरुसताय मुदुका। पुरस्साति एत्थ पुर-सद्दो तन्निवासीवाचको दट्ठब्बो “गामो आगतो''तिआदीसु विय। तेनेवाह "नगरवासीन"न्ति । मनं अप्पायति वड्डेतीति मनापा। तेन वुत्तं “चित्तबुड्डिकरा"ति । आसेवनं भावनं बहुलीकरणं । यं गाहयितुं पवत्तितो, तेन अग्गहिते
107
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org