________________
१०६
दीघनिकाये सीलक्खन्धवग्गटीका
“वेनयिको"ति (अ० नि० ३.८.११; पारा० ८)। सद्धाय वा अयितब्बो सद्धायिको, सद्धेय्योति अत्थो । वत्तब्बतं आपज्जति विसंवादनतोति अधिप्पायो ।
सुञभावन्ति पीतिविरहितताय रित्ततं । सा पिसुणवाचाति यायं यथावुत्ता सद्दसभावा वाचा, सा पियसुञकरणतो पिसुणवाचाति निरुत्तिनयेन अत्थमाह । पिसतीति वा पिसुणा, समग्गे सत्ते अवयवभूते वग्गे भिन्ने करोतीति अत्थो ।
फरुसन्ति सिनेहाभावेन लूखं । सयम्पि फरुसाति दोमनस्ससमुट्ठितत्ता सभावेनपि कक्कसा। एत्थ च फरुसं करोतीति फलूपचारेन, फरुसयतीति वा वाचाय फरुस-सद्दप्पवत्ति वेदितब्बा। सयम्पि फरुसाति परेसं मम्मच्छेदवसेन पवत्तिया एकन्तनिठुरताय सभावेन, कारणवोहारेन च वाचाय फरुस-सद्दप्पवत्ति दळुब्बा । ततोयेव च नेव कण्णसुखा। अत्थविपन्नताय न हदयङ्गमा।
येन सम्र्फ पलपतीति येन पलापसङ्खातेन निरत्थकवचनेन सुखं हितञ्च फलति विदरति विनासेतीति “सम्फ'"न्ति लद्धनामं अत्तनो परेसञ्च अनुपकारकं यं किञ्चि पलपति ।
संकिलिट्ठचित्तस्साति लोभेन दोसेन वा विबाधितचित्तस्स, उपतापितचित्तस्स वा, दूसितचित्तस्साति अत्थो । चेतना पिसुणवाचा पिसुणं वदन्ति एतायाति । यस्स यतो भेदं करोति, तेसु अभिन्नेसु अप्पसावज्जं, भिन्नेसु महासावज्जं, तथा किलेसानं मुदुतिब्बताविसेसेसु।
यस्स पेसुधे उपसंहरति, सो भिज्जतु वा मा वा, तस्स अत्थस्स विज्ञापनमेव पमाणन्ति आह "तदत्थविजानन"न्ति, कम्मपथप्पत्ति पन भिन्ने एव ।
अनुप्पदाताति अनुबलप्पदाता, अनुवत्तनवसेन वा पदाता। कस्स पन अनुवत्तनं पदानञ्च ? “सहितान''न्ति वुत्तत्ता "सन्धानस्सा"ति विज्ञायति । तेनेवाह "सन्धानानुप्पदाता"ति । यस्मा पन अनुवत्तनवसेन सन्धानस्स पदानं आधानं, रक्खणं वा दळहीकरणं होति, तेन वुत्तं “दळहीकम्मं कत्ताति अत्थो"ति । आरमन्ति एत्थाति आरामो,
106
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org