________________
(१.८-८)
चूळसीलवण्णना
१०३
मेत्ताय करुणाय च पवत्ततीति इध मेत्ताय पवत्तमानो वुत्तो । मिदति सिनिव्हतीति मेत्ता, मेत्ता एतस्स अत्थीति मेत्तं, मेत्तं चित्तं एतस्साति मेत्तचित्तो, तस्स भावो मेत्तचित्तता, मेत्ता इच्चेव अत्थो । “सब्बपाणभूतहितानुकम्पी"ति एतेन तस्सा विरतिया सत्तवसेन अपरियन्ततं दस्सेति। पाणभूतेति पाणजाते। अनुकम्पकोति करुणायनको । यस्मा पन मेत्ता करुणाय विसेसपच्चयो होति, तस्मा वुत्तं "ताय एव दयापन्नताया"ति । एवं येहि धम्मेहि पाणातिपाता विरति सम्पज्जति, तेहि लज्जामेत्ताकरुणाहि समझीभावो दस्सितो । विहरतीति एवंभूतो हुत्वा एकस्मिं इरियापथे उप्पन्नं दुक्खं अञ्जेन इरियापथेन विच्छिन्दित्वा हरति पवत्तेति, अत्तभावं वा यापेतीति अत्थो । तेनेवाह "इरियति यति यापेति पालेती"ति ।
आचारसीलमत्तकन्ति साधुजनाचारसीलमत्तकं, तेन इन्द्रियसंवरादिगुणेहिपि लोकियपुथुज्जनो तथागतस्स वण्णं वत्तुं न सक्कोतीति दस्सेति। तथा हि इन्द्रियसंवरपच्चयपरिभोगसीलानि इध सीलकथायं न विभत्तानि ।
परसंहरणन्ति परस्स सन्तकहरणं । थेनो वुच्चति चोरो, तस्स भावो थेय्यं । इधापि खुद्दके परसन्तके अप्पसावज्जं, महन्ते महासावज्ज । कस्मा ? पयोगमहन्तताय, वत्थुगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जं, तिब्बताय महासावज्जन्ति अयम्पि नयो योजेतब्बो ।
साहत्थिकादयोति एत्थ मन्तपरिजप्पनेन परसन्तकहरणं विज्जामयो, विना मन्तेन कायवचीपयोगेन परसन्तकस्स आकड्डनं तादिसइद्धानुभावेन इद्धिमयो पयोगो।
सेसन्ति “पहाय पटिविरतो"ति एवमादिकं । तहि पुब्बे वुत्तनयं । किञ्चापि नयिध सिक्खापदवोहारेन विरति वुत्ता, इतो अनेसु पन सुत्तपदेसेसु विनयाभिधम्मेसु च पवत्तवोहारेन विरतियो चेतना च अधिसीलसिक्खादीनं अधिट्ठानभावतो, तेसु अञतरकोट्ठासभावतो च सिक्खापदन्ति आह “पठमसिक्खापदे"ति । कामञ्चेत्थ “लज्जी दयापन्नो''ति न वुत्तं, अधिकारवसेन पन अत्थतो वा वुत्तमेवाति वेदितब्बं । यथा हि लज्जादयो पाणातिपातप्पहानस्स विसेसप्पच्चयो, एवं अदिन्नादानप्पहानस्सापीति, तस्मा सापि पाळि आनेत्वा वत्तब्बा। एसेव नयो इतो परेसुपि । अथ वा “सुचिभूतेना''ति
103
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org