________________
१०२
( १.८ - ८)
भिक्खुसङ्घो च पाणातिपातादिप्पहानसमत्थो अहोसि, देसना पन आदितो पट्ठाय एवं आगताति ।
दीघनिकाये सीलक्खन्धवग्गटीका
एत्थायं अधिप्पायो – “अस्थि भिक्खवे अञ्ञे च धम्मा' तिआदिना अनञ्ञसाधारणे बुद्धगुणे आरम्भ उपरि देसनं वड्डेतुकामो भगवा आदितो पट्ठाय “ तथागतस्स वणं वदमानो वदेय्या”तिआदिना बुद्धगुणवसेनेव देसनं आरभि, न भिक्खुसङ्घवसेनाति । सा हि भगवतो देसनाय पकति, यं एकरसेनेव देसनं दस्सेतुं लब्भमानस्सापि कस्सचि अग्गहणं। तथा हि रूपकण्डे दुकादीसु तन्निद्देसेसु च हृदयवत्थु न गतिं । इतरव असमानगतिकत्ता देसनाभेदो होतीति । यथा हि चक्खुविज्ञाणादीनि एकन्ततो चक्खादिनिस्सयानि, न एवं मनोविञ्ञणं एकन्तेन हृदयवत्थुनिस्सयं निस्सितवसेन च वत्थुदुकादिदेसना पवत्ता “ अत्थि रूपं चक्खुविञ्ञणस्स वत्थु, अत्थि रूपं न चक्खुविञ्ञाणस्स वत्थू' 'तिआदिना । यम्पि एकन्ततो हृदयवत्थुनिस्सयं, तस्स वसेन "अस्थि रूपं मनोविञ्ञणस्स वत्थू' 'तिआदिना दुकादीसु वुच्चमानेसुपि न तदनुरूपा आरम्मणदुकायो सम्भवन्ति । न हि " अत्थि रूपं मनोविञ्ञाणस्स आरम्मणं, अत्थि रूपं न मनोविञ्ञणस्स आरम्मण "न्ति सक्का वत्तुन्ति वत्थारम्मणदुका भिन्नगतिका सिन्ति न एकरसा देसना भवेय्याति । तथा निक्खेपकण्डे चित्तुप्पादविभागेन अवुच्चमानत्ता अवितक्क अविचारपदविस्सज्जने "विचारो चाि वत्तुं न सक्काति अवितक्कविचारमत्तपदविस्सज्जने लब्भमानोपि वितक्को न उद्धटो, अञ्ञथा "वितक्को चा" ति वत्तब्बं सिया ।
दण्डनसङ्घातस्स दण्डस्स परविहेठनस्स विवज्जितभावदीपनत्थं दण्डसत्थानं निक्खेपवचनन्ति आह "परूपघातत्थाया" तिआदि । विहेठनभावतोति विहिंसनभावतो । “भिक्खुसङ्घवसेनापि दीपेतुं वट्टतीति वुत्तत्ता तम्पि एकदेसेन दीपेन्तो “यं पन भिक्खू'तिआदिमाह |
लज्जीत एत्थ वुत्तलज्जाय ओत्तप्पम्पि वुत्तमेवाति दट्ठब्बं । न हि पापजिगुच्छनं पापुत्तासनरहितं, पापभयं वा अलज्जनं अत्थीति । धम्मगरुताय वा बुद्धानं, धम्मच अत्ताधीनत्ता अत्ताधिपतिभूता लज्जाव वुत्ता, न पन लोकाधिपति ओत्तप्पं । “दयं मेत्तचित्ततं आपन्नो "ति कस्मा वुत्तं ननु दया- सद्दो " दयापन्नो "तिआदीसु करुणाय पवत्ततीति ? सच्चमेतं, अयं पन दया-सद्दी अनुरक्खणमत्थं अन्तोनीतं कत्वा पत्ता
Jain Education International
102
For Private & Personal Use Only
www.jainelibrary.org