________________
(१.८-८)
चूळसीलवण्णना
१०१
सन्तानवसेन पवत्तमानानञ्च पदीपादीनं अत्थकिरियासिद्धि दिस्सतीति अत्थेव पाणातिपातेन कम्मबद्धो । अयञ्च विचारो अदिन्नादानादीसुपि यथासम्भवं विभावेतब्बो ।
“पहीनकालतो पट्ठाय विरतोवा"ति एतेन पहानहेतुका इधाधिप्पेता समुच्छेदविरतीति दस्सेति । कम्मक्खयजाणेन हि पाणातिपातदुस्सील्यस्स पहीनत्ता भगवा अच्चन्तमेव ततो पटिविरतोति वुच्चति समुच्छेदवसेन पहानविरतीनं अधिप्पेतत्ता । किञ्चापि पहानविरमणानं पुरिमपच्छिमकालता नत्थि, मग्गधम्मानं पन सम्मादिद्विआदीनं सम्मावाचादीनञ्च पच्चयपच्चयुप्पन्नभावे अपेक्खिते सहजातानम्पि पच्चयपच्चयुप्पन्नभावेन गहणं पुरिमपच्छिमभावेनेव होतीति गहणप्पवत्तिआकारवसेन पच्चयभूतेसु सम्मादिठ्ठिआदीसु पहायकधम्मेसु पहानकिरियाय पुरिमकालवोहारो, पच्चयुप्पन्नासु च विरतीसु विरमणकिरियाय अपरकालवोहारो च होतीति एवमेत्थ अत्थो दट्टब्बो । पहानं वा समुच्छेदवसेन, विरति पटिप्पस्सद्धिवसेन. योजेतब्बा। अथ वा पाणो अतिपातीयति एतेनाति पाणातिपातो, पाणघातहेतुभूतो धम्मसमूहो। को पनेसो ? अहिरिकानोत्तप्पदोसमोहविहिंसादयो किलेसा। ते हि भगवा अरियमग्गेन पहाय समुग्घाटेत्वा पाणातिपातदुस्सील्यतो अच्चन्तमेव पटिविरतोति वुच्चति किलेसेसु पहीनेसु किलेसनिमित्तस्स कम्मस्स अनुप्पज्जनतो। “अदिन्नादानं पहाया'तिआदीसुपि एसेव नयो। विरतोवाति अवधारणेन तस्सा विरतिया कालादिवसेन अपरियन्ततं दस्सेति । यथा हि अजे समादिन्नविरतिकापि अनवट्ठितचित्तताय लाभजीवितादिहेतु समादानं भिन्दन्ति, न एवं भगवा। भगवा पन सब्बसो पहीनपाणातिपातत्ता अच्चन्तविरतो एवाति । वीतिक्कमिस्सामीति अनवज्जधम्मेहि वोकिण्णा अन्तरन्तरा उप्पज्जनका दुब्बलाकुसला । यस्मा पन कायवचीपयोगं उपलभित्वा "इमस्स किलेसा उप्पन्ना''ति विञ्जना सक्का आतुं, तस्मा ते इमिना परियायेन "चक्खुसोतविज्ञेय्या"ति वुत्ताति दट्ठब्बा । कायिकाति पाणातिपातादिनिप्फादके बलवाकुसले सन्धायाह ।
गोत्तवसेन लद्धवोहारोति सम्बन्धो। दीपेतुं वदृति ब्रह्मदत्तेन भासितवण्णस्स अनुसन्धिदस्सनवसेन इमिस्सा देसनाय आरद्धत्ता । तत्थायं दीपना - “पाणातिपातं पहाय पाणातिपाता पटिविरतो समणस्स गोतमस्स सावकसङ्घो निहितदण्डो निहितसत्थो''ति वित्थारेतब्बं । ननु च धम्मस्सापि वण्णो ब्रह्मदत्तेन भासितो? सच्चं भासितो, सो पन सम्मासम्बुद्धपभवत्ता, अरियसङ्घाधारत्ता च धम्मस्स धम्मानुभावसिद्धत्ता च तेसं तदुभयदीपनेनेव दीपितो होतीति विसुं न उद्धटो। सद्धम्मानुभावेनेव हि भगवा
101
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org