________________
१००
दीघनिकाये सीलक्खन्धवग्गटीका
सम्भारा,
सम्भरीयन्ति एतेहीति अङ्गानि । तेसु पाणसञ्ञितावधकचित्तानि पुब्बभागिय निप होन्ति । उपक्कमो वधकचेतनासमुट्ठापितो । पञ्चसम्भारवती पाणातिपातचेतनाति सा पञ्चसम्भारविनिमुत्ता दट्टब्बा । विज्जामयो मन्तपरिजप्पनपयोगी अथब्बणिकादीनं विय । इद्धिमयो कम्मविपाकजिद्धिमयो दाठाकोटकादीनं विय। अतिविय पपञ्चोति अतिमहावित्थारो ।
एत्थाह – खणे खणे निरुज्झनसभावेसु सङ्घारेसु को हन्ति, को वा हञ्ञति, यदि चित्तचेतसिकसन्तानो, सो अरूपताय न छेदनभेदनादिवसेन विकोपनसमत्थो, नापि विकोपनीयो, अथ रूपसन्तानो, सो अचेतनताय कट्ठकलिङ्गरूपमोति न तत्थ छेदनादिना पाणातिपातो लब्भति यथा मतसरीरे, पयोगोपि पाणातिपातस्स पहरणप्पकारादि अतीसु वा सङ्घारेसु भवेय्य अनागतेसु वा पच्चुप्पन्नेसु वा, तत्थ न ताव अतीतानागते सु सम्भवति तेसं अभावतो, पच्चुन्ने च सङ्घारानं खणिकत्ता सरसेनेव निरुज्झनसभावताय विनासाभिमुखेसु निप्पयोजनो पयोगो सिया, विनासस्स च कारणरहितत्ता न पहरणप्पकारादिपयोगहेतुकं मरणं, निरीहकताय च सङ्घारानं कस्स सो पयोगो, खणिकत्ता वधाधिप्पायसमकालभिज्जनकस्स किरियापरियोसानकालानवट्ठानतो कस्स वा पाणातिपातकम्मबद्धोति ।
Jain Education International
( १.८ - ८)
वुच्चते - यथावुत्तवधकचेतनासहितो सङ्घारानं पुञ्जो सत्तसङ्घातो हन्ता, तेन पवत्तितवधकपयोगनिमित्तं अपगतुस्माविञ्ञाणजीवितिन्द्रियो मतवोहारप्पवत्तिनिबन्धो यथावुत्तवधप्पयोगाकरणे उप्पज्जनारहो रूपारूपधम्मसमूहो हञ्ञति, केवलो वा चित्तचेतसिकसन्तानो । वधप्पयोगाविसयभावेपि तस्स पञ्चवोकारभवे रूपसन्तानाधीनवृत्तिताय रूपसन्ताने परेन पयोजितजीवितिन्द्रियुपच्छेदकपयोगवसेन तन्निब्बत्तिविबन्धकविसदिसरूपुप्पत्तिया विहते विच्छेदो होतीति न पाणातिपातस्स असम्भवो, नापि अहेतुको पाणातिपातो, न च पयोगो निप्पयोजनो पच्चुप्पन्नेसु सङ्घारेसु कतपयोगवसेन तदनन्तरं उप्पज्जनारहस्स सङ्घारकलापस्स तथा अनुप्पत्तितो, खणिकानं सङ्घारानं खणिकमरणस्स इध मरणभावेन अनधिप्पेतत्ता, सन्ततिमरणस्स च यथावुत्तनयेन सहेतुकभावतो न अहेतुकं मरणं, न च कत्तुरहितो पाणातिपातप्पयोगो निरीहकेसुपि सङ्घारेसु सन्निहिततामत्तेन उपकारकेसु अत्तनो अनुरूपफलुप्पादननियतेसु कारणेसु कत्तुवोहारसिद्धितो यथा “पदीपो पकासेति निसाकरो चन्दिमा ति च, न. च केवलस्स वधाधिप्पायसहभुनो चित्तचेतसिककलापस्स पाणातिपातो इच्छितो सन्तानवसेन अवट्ठितस्सेव पटिजाननतो,
100
For Private & Personal Use Only
www.jainelibrary.org