________________
(१.८–८)
सवण्णा
पुच्छाय हि " का तुम्हाकं अनुमती 'ति अनुमति पुच्छिता होति । कथेतुकयताति कथेतुकम्याय ।
८. सरसेनेव पतनसभावस्स अन्तरा एव अतीव पातनं अतिपातो, सणिकं पतितुं अदत्वा सीघं पातनन्ति अत्थो । अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातनं अतिपातो । सत्तोति खन्धसन्तानो । तत्थ हि सत्तपञ्ञत्ति । जीवितिन्द्रियन्ति रूपारूपजीवितिन्द्रियं । रूपजीवितिन्द्रिये हि विकोपिते इतरम्पि तंसम्बन्धताय विनस्सति । कस्मा पनेत्थ “ पाणस्स अतिपातो, पाणोति चेत्थ वोहारतो सत्तो 'ति च एकवचननिद्देसो कतो, ननु निरवसेसानं पाणानं अतिपाततो विरति इध अधिप्पेता । तथा हि वक्खति " सब्बपाणभूतहितानुकम्पीति सब्बे पाणभूते 'ति आदिना (दी० नि० अट्ठ० १. चूळसीलवण्णना) बहुवचननिद्देसन्ति ? सच्चमेतं, पाणभावसामञ्ञवसेन पनेत्थ एकवचननिद्देसो कतो, सब्बसद्दसन्निधानेन तत्थ पुथुत्तं विञ्ञायमानमेवाति सामञ्ञनिद्देसं अकत्वा भेदवचनिच्छावसेन बहुवचननिद्देसो कतोति । किञ्च भिय्योसामञ्ञतो संवरसमादानं, तब्बिसेसतो संवरभेदोति इमस्स विसेसस्स आपनत्थं अयं वचनभेदो कतोति वेदितब्बो । याय चेतनाय वत्तमानस्स जीवितिन्द्रियस्स निस्सयभूतेसु महाभूतेसु उपक्कमकरणहेतु तं महाभूतप्पच्चया उपज्जनक महाभूता नुप्पज्जिस्सन्ति सा तादिसप्पयोगसमुट्ठापिका चेतना पाणातिपाती । लद्धपक्कमानि हि भूतानि इतरभूतानि विय न विसदानीति समानजातियानं कारणं न होन्तीति । " कायवचीद्वारान ' "न्ति एतेन मनोद्वारे पवत्ताय वधकचेतनाय पाणातिपातभावं पटिक्खिपति ।
Jain Education International
९९
पयोगवत्थुमहन्ततादीहि महासावज्जता तेहि पच्चयेहि उप्पज्जमानाय चेतनाय बलवभावतो वेदितब्बा । यथाधिप्पेतस्स हि पयोगस्स सहसा निप्फादनवसेन किच्चसाधिकाय बहुक्खत्तुं पवत्तजवनेहि लद्धासेवनाय च सन्निट्ठापकचेतनाय वसेन पयोगस्स महन्तभावो । सतिपि कदाचि खुद्दके चेव महन्ते च पाणे पयोगस्स समभावे महन्तं हनन्तस्स चेतना तिब्बतरा उप्पज्जतीति वत्थुस्स महन्तभावो । इति उभयं पेतं चेतनाय बलवभावेनेव होति । तथा हि हन्तब्बस्स महागुणभावेन तत्थ पवत्तउपकारचेतना विय खेत्तविसेसनिब्बत्तिया अपकारचेतनापि बलवती, तिब्बतरा च उप्पज्जतीति तस्सा महासावज्जता दट्ठब्बा। तस्मा पयोगवत्थुआदिपच्चयानं अमहत्तेपि महागुणतादिपच्चयेहि चेतनाय बलवभावादिवसेनेव महासावज्जभावो वेदितब्बो ।
99
For Private & Personal Use Only
www.jainelibrary.org