________________
९८
दीघनिकाये सीलक्खन्धवग्गटीका
(१.७-७)
अनेकभेदासुपि लोकधातुसु,
जिनस्स रूपायतनादिगोचरे । विचित्तभेदं तथमेव दस्सनं,
तथागतो तेन समन्तलोचनो ।।
यतो च धम्मं तथमेव भासति,
___करोति वाचायनुलोम मत्तनो । गुणेहि लोकं अभिभुय्य इरियति,
तथागतो तेनपि लोकनायको ।।
यथाभिनीहारमतो यथारुचि,
पवत्तवाचातनुचित्तभावतो। यथाविधा येन पुरा महेसिनो,
तथाविधो तेन जिनो तथागतो"ति ।। (इतिवु० अट्ठ० ३८) सङ्गहगाथा मुखमत्तमेव । कस्मा ? अप्पमादपदं विय सकलधम्मपटिपत्तिया सब्बबुद्धगुणानं सङ्गाहकत्ता । तेनेवाह "सब्बाकारेना"तिआदि ।
"तं कतमन्ति पुच्छती"ति एतेन “कतमञ्च तं भिक्खवे"तिआदिवचनस्स सामञतो पुच्छाभावो दस्सितो अविसेसतो हि तस्स पुच्छाविसेसभावज्ञापनत्थं महानिद्देसे आगता सब्बाव पुच्छा अत्थुद्धारनयेन दस्सेति "तत्थ पुच्छा नामा"तिआदिना । तत्थ तत्थाति "तं कतमन्ति पुच्छती'ति एत्थ यदेतं सामञतो पुच्छावचनं, तस्मिं ।
लक्खणन्ति आतुं इच्छितो यो कोचि सभावो । “अआत"न्ति येन केनचि आणेन अज्ञातभावमाह, “अदिट्ट"न्ति दस्सनभूतेन आणेन पच्चक्खं विय अदिट्टतं । "अतुलित"न्ति “एत्तकमेत"न्ति तुलनभूतेन अतूलिततं, “अतीरित"न्ति तीरणभूतेन अकतजाणकिरियासमापनतं, "अविभूत"न्ति आणस्स अपाकटभावं, "अविभावित"न्ति जाणेन अपाकटीकतभावं । अदिटुं जोतीयति एतायाति अदिट्ठजोतना। दिलृ संसन्दीयति एतायाति दिवसंसन्दना, साकच्छावसेन विनिच्छयकरणं । विमति छिज्जति एतायाति विमतिच्छेदना। अनुमतिया पुच्छा अनुमतिपुच्छा । "तं किं मचथ भिक्खवे''तिआदि
98
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org