________________
(१.७-७)
चूळसीलवण्णना
__ "तिरियं अपरिमाणासु लोकधातूसू"ति एतेन यदेके “तिरियं विय उपरि अधो च सन्ति लोकधातुयो''ति वदन्ति, तं पटिसेधेति । देसनाविलासोयेव देसनाविलासमयो यथा "पुञमयं, दानमय"न्तिआदीसु ।
उपसग्गनिपातानं वाचकसद्दसन्निधाने तदत्थजोतनभावेन पवत्तनतो गत-सद्दोयेव अवगतत्थं अतीतत्थञ्च वदतीति आह "गतोति अवगतो अतीतो"ति । अथ वा अभिनीहारतो पट्ठाय याव सम्बोधि, एत्थन्तरे महाबोधियानपटिपत्तिया हानठानसंकिलेसनिवत्तीनं अभावतो यथा पणिधानं, तथा गतो अभिनीहारानुरूपं पटिपन्नोति तथागतो। अथ वा महिद्धिकताय, पटिसम्भिदानं उक्कंसाधिगमेन अनावरणताय च कत्थचि पटिघाताभावतो यथा रुचि, तथा कायवचीचित्तानं गतानि गमनानि पवत्तियो एतस्साति तथागतो। यस्मा च लोके विधयुत्तगतपकार-सद्दा समानत्था दिस्सन्ति, तस्मा यथा विधा विपस्सीआदयो भगवन्तो, अयम्पि भगवा तथा विधोति तथागतो। यथा युत्ता च ते भगवन्तो अयम्पि भगवा तथा युत्तोति तथागतो। अथ वा यस्मा सच्चं तच्छं तथन्ति आणस्सेतं अधिवचनं, तस्मा तथेन आणेन आगतोति तथागतोति । एवम्पि तथागत-सद्दस्स अत्थो वेदितब्बो
“पहाय कामादिमले यथा गता,
समाधिजाणेहि विपस्सिआदयो । महेसिनो सक्यमुनी जुतिन्धरो,
तथागतो तेन तथागतो मतो ।।
तथञ्च धातायतनादिलक्खणं,
सभावसामञविभागभेदतो । सयम्भुञाणेन जिनो समागतो,
तथागतो वुच्चति सक्यपुङ्गवो ।।
तथानि सच्चानि समन्तचक्खुना,
तथा इदप्पच्चयता च सब्बसो । अनञ्जनेय्येन यतो विभाविता,
याथावतो तेन जिनो तथागतो।।
97
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org