________________
१०४
दीघनिकाये सीलक्खन्धवग्गटीका
(१.९-९)
एतेन हिरोत्तप्पादीहि समन्नागमो, अहिरिकादीनञ्च पहानं वुत्तमेवाति "लज्जी"तिआदि न वुत्तन्ति दट्ठब्बं ।
___ असेट्ठचरियन्ति असेट्ठानं हीनानं, असेहूँ वा लामकं निहीनं वुत्तिं, मेथुनन्ति अत्थो । "ब्रह्म सेहूँ आचार"न्ति मेथुनविरतिमाह । “आराचारी मेथुना"ति एतेन “इध ब्राह्मण एकच्चो...पे०... न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापज्जति, अपिच खो मातुगामस्स उच्छादनपरिमद्दनन्हापनसम्बाहनं सादियति, सो तं अस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जती''तिआदिना (अ० नि० २.७.५०) वुत्ता सत्तविधमेथुनसंयोगापि पटिविरति दस्सिताति दट्ठब्बा। इधापि असद्धम्मसेवनाधिप्पायेन कायद्वारप्पवत्ता मग्गेनमग्गपटिपत्तिसमुट्ठापिका चेतना अब्रह्मचरियं, मिच्छाचारे पन अगमनीयट्ठानवीतिक्कमचेतनाति योजेतब्बं । तत्थ अगमनीयट्ठानं नाम पुरिसानं मातुरक्खितादयो दस, धनक्कीतादयो दसाति वीसति इथियो। इत्थीसु पन दसन्नं धनक्कितादीनं सारक्खसपरिदण्डानञ्च वसेन द्वादसनं अञ्चे पुरिसा। गुणविरहिते विप्पटिपत्ति अप्पसावज्जा, महागुणे महासावज्जा। गुणरहितेपि च अभिभवित्वा पवत्ति महासावज्जा, उभिन्नं समानच्छन्दभावेपि किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जा, तिब्बताय महासावज्जाति वेदितब्बा। तस्स द्वे सम्भारा सेवेतुकामताचित्तं, मग्गेनमग्गपटिपत्तीति । मिच्छाचारे पन अगमनीयट्ठानता, सेवनाचित्तं मग्गेनमग्गपटिपत्ति, सादियनञ्चाति चत्तारो । “अभिभवित्वा वीतिक्कमने मग्गेनमग्गपटिपत्तिअधिवासने सतिपि पुरिमुप्पन्नसेवनाभिसन्धिपयोगाभावतो अभिभुय्यमानस्स मिच्छाचारो न होती"ति वदन्ति | सेवनाचित्ते सति पयोगाभावो न पमाणं इत्थिया सेवनापयोगस्स येभुय्येन अभावतो, इत्थिया पुरेतरं उपट्ठापितसेवनाचित्तायपि मिच्छाचारो न सियाति आपज्जति पयोगाभावतो। तस्मा पुरिसस्स वसेन उक्कंसतो चत्तारो वुत्ताति दट्ठबं, अञथा इत्थिया पुरिसकिच्चकरणकाले पुरिसस्सपि सेवनापयोगाभावतो मिच्छाचारो न सियाति एके। इदं पनेत्थ सन्निट्ठानं - अत्तनो रुचिया पवत्तितस्स तयो, बलक्कारेन पवत्तितस्स तयो, अनवसेसग्गहणेन पन चत्तारोति । एको पयोगो साहत्थिकोव ।
९. कम्मपथप्पत्तं दस्सेतुं “अत्थभजनको"ति वुत्तं । वचीपयोगो कायपयोगो वाति मुसा-सद्दस्स किरियापधानतं दस्सेति । विसंवादनाधिप्पायो पुब्बभागक्खणे तङ्खणे च । वुत्तहि "पुब्बेवस्स होति 'मुसा भणिस्स'न्ति, भणन्तस्स होति 'मुसा भणामी'ति" (पारा० २०५)। एतहि द्वयं अङ्गभूतं, इतरं पन होतु वा मा वा, अकारणमेतं । अस्साति
104
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org