________________
दीघनिकाये सीलक्खन्धवग्गटीका
(१.७-७)
।
ब्यापीभावापत्तितो। अब्यापिता हि असम्फुट्ठताति । यस्मिं कलापे भूतानं परिच्छेदो, तेहि असम्फुट्ठभावो असम्फुट्ठलक्खणं। तेनाह भगवा आकासधातुनिइसे “असम्फुटुं चतूहि महाभूतेही"ति (ध० स० ६३७)।
विरोधिपच्चयसन्निपाते विसदिसुप्पत्ति रुप्पनं। चेतनापधानत्ता सङ्खारक्खन्धधम्मानं चेतनावसेनेतं वुत्तं "सकारानं अभिसरणलक्खण"न्ति । तथा हि सुत्तन्तभाजनीये सङ्घारक्खन्धविभङ्गे “चक्खुसम्फस्सजा चेतना'तिआदिना (विभं० ९२) चेतनाव विभत्ता, अभिसङ्घरणलक्खणा च चेतना । यथाह “तत्थ कतमो पुञाभिसङ्खारो ? कुसला चेतना कामावचरा''तिआदि (विभं० २२६) । फरणं सविप्फारिकता। अस्सद्धियेति अस्सद्धियहेतु, निमित्तत्थे भुम्मं । एस नयो "कोसज्जे"तिआदीसु। वूपसमलक्खणन्ति कायचित्तपरिळाहूपसमलक्खणं । लीनुद्धच्चरहिते अधिचित्ते पवत्तमाने पग्गहनिग्गहसम्पहंसनेसु अब्यावटताय अज्झुपेक्खनं पटिसङ्घानं पक्खपातुपच्छेदतो ।
__मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो परिग्गाहिका सम्मावाचा सिनिद्धभावतो सम्पयुत्तधम्मे, सम्मावाचापच्चयसुभासितानं सोतारञ्च पुग्गलं परिग्गण्हातीति सा परिग्गहलक्खणा सम्मावाचा । कायिककिरिया किञ्चि कत्तब्बं समुट्ठापेति । सयञ्च समुद्रुहनं घटनं होतीति सम्माकम्मन्तसङ्खाता विरति समुट्ठानलक्खणा दट्ठब्बा, सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठापनं कायिककिरियाय भारुक्खिपनं विय । जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा जीवितिन्द्रियवुत्तिया, आजीवस्सेव वा सुद्धि वोदानं । ससम्पयुत्तधम्मस्स चित्तस्स संकिलेसपक्खे पतितुं अदत्वा सम्मदेव पग्गण्हनं पग्गहो।
“सङ्घारा''ति इध चेतना अधिप्पेताति वुत्तं "सङ्घारानं चेतनालखण"न्ति । नमनं आरम्मणाभिमुखभावो। आयतनं पवत्तनं । आयतनानं वसेन हि आयसङ्घातानं चित्तचेतसिकानं पवत्ति। तण्हाय हेतुलक्खणन्ति वट्टस्स जनकहेतुभावो, मग्गस्स पन निब्बानसम्पापकत्तन्ति अयमेव तेसं विसेसो ।
तथलक्खणं अविपरीतसभावो। एकरसो अञमञानतिवत्तनं अनूनाधिकभावो । युगनद्धा समथविपस्सनाव, “सद्धापा पग्गहाविक्खेपा'"तिपि वदन्ति ।
94
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org