________________
(१.७-७)
चूळसीलवण्णना
खिणोति किलेसेति खयो, मग्गो । अनुप्पादपरियोसानताय अनुप्पादो, फलं । पस्सद्धि किलेसवूपसमो।
छन्दस्साति कत्तुकम्यताछन्दस्स। मूललक्खणं पतिट्ठाभावो। समुट्ठापनलक्खणं आरम्मणपटिपादकताय सम्पयुत्तधम्मानं उप्पत्तिहेतुता। समोधानं विसयादिसन्निपातेन गहेतब्बाकारो, या “सङ्गती"ति वुच्चति । समं सह ओदहन्ति अनेन सम्पयुत्तधम्माति वा समोधानं, फस्सो । समोसरन्ति सन्निपतन्ति एत्थाति समोसरणं । वेदनाय विना अप्पवत्तमाना सम्पयुत्तधम्मा वेदनानुभवननिमित्तं समोसटा विय होन्तीति एवं वुत्तं । गोपानसीनं कूटं विय सम्पयुत्तानं पामोक्खभावो पमुखलक्खणं। ततो, तेसं वा सम्पयुत्तधम्मानं उत्तरि पधानन्ति तदुत्तरि। पञ्जत्तरा हि कुसला धम्मा । विमुत्तियाति फलस्स। तहि सीलादिगुणसारस्स परमुक्कंसभावेन सारं । अयञ्च लक्खणविभागो छधातुपञ्चझानङ्गादिवसेन तंतंसुत्तपदानुसारेन, पोराणट्ठकथाय आगतनयेन च कतोति दट्ठब् । तथा हि वुत्तोपि कोचि धम्मो परियायन्तरप्पकासनत्थं पुन दस्सितो, ततो एव च “छन्दमूलका कुसला धम्मा मनसिकारसमुट्ठाना, फस्ससमोधाना, वेदनासमोसरणा''ति, “पञ्जत्तरा कुसला धम्मा"ति, “विमुत्तिसारमिदं ब्रह्मचरिय"न्ति, “निब्बानोगधहि आवुसो ब्रह्मचरियं निब्बानपरियोसान"न्ति च सुत्तपदानं वसेन “छन्दस्स मूललक्खण"न्तिआदि
वुत्तं ।
तथधम्मा नाम चत्तारि अरियसच्चानि अविपरीतसभावत्ता । तथानि तंसभावत्ता । अवितथानि अमुसासभावत्ता । अनञथानि अज्ञाकाररहितत्ता ।
जातिपच्चयसम्भूतसमुदागतद्वोति जातिपच्चया सम्भूतं हुत्वा सहितस्स अत्तनो पच्चयानुरूपस्स उद्धं उद्धं आगतभावो, अनुपवत्तत्थोति अत्थो । अथ वा सम्भूतठ्ठो च समुदागतठ्ठो च सम्भूतसमुदागतट्ठो, न जातितो जरामरणं न होति, न च जातिं विना अञतो होतीति जातिपच्चयसम्भूतहो। इत्थञ्च जातितो समुदागच्छतीति जातिपच्चयसमुदागतहो । या या जाति यथा यथा पच्चयो होति, तदनुरूपं पातुभावोति अत्थो । अविज्जाय सङ्घारानं पच्चयट्ठोति एत्थापि न अविज्जा सङ्खारानं पच्चयो न होति, न च अविज्जं विना सङ्खारा उप्पज्जन्ति । या या अविज्जा येसं येसं सङ्खारानं यथा यथा पच्चयो होति, अयं अविज्जाय सङ्घारानं पच्चयट्ठो, पच्चयभावोति अत्थो ।
95
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org