________________
(१.७–७)
चूळसीलवण्णना
पवत्तमिच्छासनं, सञ्जासीसेन दिविचित्तानम्पि गहणं दट्टब्बं । एस नयो इतो परेसपि । निबिदानुपस्सनायाति सङ्खारेसु निब्बिज्जनाकारेन पवत्ताय अनुपस्सनाय । नन्दिन्ति सप्पीतिकतण्हं । तथा विरागानुपस्सनायाति विरज्जनाकारेन पवत्ताय अनुपस्सनाय । निरोधानुपस्सनायाति सङ्घारानं निरोधस्स अनुपस्सनाय । “ते सङ्घारा निरुज्झन्तियेव, आयतिं समुदयवसेन न उप्पज्जन्तीति एवं वा अनुपस्सना निरोधानुपस्सना । तेनेवाह “निरोधानुपस्सनाय निरोधेति, नो समुदेती''ति । मुञ्चितुकम्यता हि अयं बलप्पत्ताति । पटिनिस्सज्जनाकारेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना। पटिसङ्खा सन्तिट्टना हि अयं । आदानन्ति निच्चादिवसेन गहणं । सन्ततिसमूहकिच्चारम्मणानं वसेन एकत्तग्गहणं घनसञ्जा। आयूहनं अभिसङ्खरणं। अवत्थाविसेसापत्ति विपरिणामो। धुवसन्ति थिरभावग्गहणं । निमित्तन्ति समूहादिघनवसेन, सकिच्चपरिच्छेदताय च सङ्घारानं सविग्गहग्गहणं । पणिधिन्ति रागादिपणिधिं, सा पनत्थतो तण्हानं वसेन सङ्घारेस निन्नता ।
अभिनिवेसन्ति अत्तानुदिढेि । अनिच्चदुक्खादिवसेन सब्बधम्मतीरणं अधिपञ्जाधम्मविपस्सना। सारादानाभिनिवेसन्ति असारे सारग्गहणविपल्लासं । "इस्सरकुत्तादिवसेन लोको समुप्पन्नो''ति अभिनिवेसो सम्मोहाभिनिवेसो। केचि पन "अहोसिं नु खो अहमतीतमद्धानन्तिआदिना पवत्तसंसयापत्ति सम्मोहाभिनिवेसो"ति वदन्ति । सङ्खारेसु लेणताणभावग्गहणं आलयाभिनिवेसो। “आलयरता आलयसमुदिता''ति वचनतो आलयो तण्हा, सायेव चक्खादीसु रूपादीसु च अभिनिविसनवसेन पवत्तिया आलयाभिनिवेसोति केचि । “एवंविधा सङ्खारा पटिनिस्सज्जीयन्ती"ति पवत्तं जाणं पटिसङ्घानुपस्सना। वट्टतो विगतत्ता विवढं निब्बानं, तत्थ आरम्मणकरणसङ्घातेन अनुपस्सनेन पवत्तिया विवानपस्सना गोत्रभ । संयोगाभिनिवेसन्ति संयज्जनवसेन सङ्घारेस अभिनिविसनं । दिवेकडेति दिट्ठिया सहजातेकडे, पहानेकटे च । “ओळारिके"ति उपरिमग्गवज्झे किलेसे अपेक्खित्वा वृत्तं, अञथा दस्सनपहातब्बापि दतियमग्गवज्झेहि ओळारिकाति । अणसहगतेति अणभते. इदं हेट्रिममग्गवज्झे अपेक्खित्वा वत्तं। सब्बकिलेसेति अवसिट्ठसब्बकिलेसे । न हि पठमादिमग्गेहि पहीना किलेसा पुन पहीयन्तीति ।
___ कक्खळतं कठिनभावो । पग्धरणं द्रवभावो । लोकियवायुना भस्तस्स विय येन तंतंकलापस्स उद्घमायनं, थम्भभावो वा, तं वित्थम्भनं। विज्जमानेपि कलापन्तरभूतानं कलापन्तरभूतेहि असम्फुट्ठभावे, तंतंभूतविवित्तता रूपपरियन्तो आकासोति येसं यो परिच्छेदो, तेहि सो असम्फुट्ठोव, अञथा भूतानं परिच्छेदसभावो न सिया
93
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org