________________
९२
दीघनिकाये सीलक्खन्धवग्गटीका
विबन्धो तस्स अहोसीति । समाति वा विलोकेतुं युत्ताति अत्थो । न हि तदा बोधिसत्तस्स विरूपबीभच्छविसमरूपानि विलोकेतुं अयुत्तानि दिसासु उपट्टहन्तीति ।
" एवं तथागतो"ति कायगमनट्ठेन गत- सद्देन तथागत सद्दं निद्दिसित्वा इदानि आणगमनद्वेन तं दस्सेतुं “अथ वा "तिआदिमाह । तत्थ नेक्खम्मेनाति अलोभप्पधानेन कुलचित्तुप्पादेन । कुसला हि धम्मा इध नेक्खम्मं, न पब्बज्जादयो, “पठमज्झानेना’ति च वदन्ति । पहायाति पजहित्वा । गतो अधिगतो, पटिपन्नो उत्तरिविसेसन्ति अत्थो । पहायाति वा पहानहेतु, पहानलक्खणं वा । हेतुलक्खणत्थो हि अयं पहाय- सद्दो । "कामच्छन्दादिप्पहानहेतुकं गतो 'ति हेत्थ वृत्तं गमनं अवबोधो, पटिपत्ति एव वा । कामच्छन्दादिप्पहानेनं च तं लक्खीयति । एस नयो “पदालेत्वा "तिआदीसुपि । अब्यापादेनाति त्ताय । आलोकसञयाति विभूतं कत्वा मनसिकरणेन उपट्टितआलोकसञ्जाननेन | अविक्खेपेनाति समाधिना । धम्मववत्थानेनाति कुसलादिधम्मानं याथावविनिच्छयेन, “सप्पच्चयनामरूपववत्थानेना" तिपि वदन्ति ।
(१.७–७)
एवं कामच्छन्दादिनीवरणप्पहानेन “अभिज्झं लोके पहाया "तिआदिना (विभं० ५०८) वृत्ताय पठमज्झानस्स पुब्बभागपटिपदाय भगवतो तथागतभावं दस्सेत्वा इदानि सह उपायेन अट्ठहि समापत्तीहि, अट्ठारसहि च महाविपस्सनाहि तं दस्सेतुं " ञाणेना 'तिआदिमाह । नामरूपपरिग्गहकावितरणानहि विबन्धभूतस्स मोहस्स दूरीकरणेन जातपरिज्ञायं ठितस्स अनिच्चसञ्ञदयो सिज्झन्ति, तथा ज्ञानसमापत्ती अभिरतिनिमित्तेन पामोज्जेन, तत्थ अनभिरतिया विनोदिताय झानादि समधिगमोति समापत्तिविपस्सनानं अरतिविनोदनअविज्जापदालनादि उपायो, उप्पटिपाटिनिद्देसो पन नीवरणसभावाय अविज्जाय नीवर सुप सङ्गहदस्सनत्थन्ति दट्टब्बं । समापत्तिविहारप्पवेसविबन्धनेन नीवरणानि कवाटसदिसानीति आह "नीवरणकवाटं उग्घाटेत्वा”ति । “रत्तिं वितक्केत्वा विचारेत्वा दिवा कम्पन्ते पयोजेती 'ति त्तट्ठाने विय वितक्कविचारा धूमायनाति अधिप्पेताति आह "वितक्कविचारधूम "न्ति । किञ्चापि पठमज्झानूपचारेयेव च दुक्खं, चतुत्थज्झानूपचारेयेव सुखं पहीयति, अतिसयप्पानं पन सन्धायाह “चतुत्थज्झानेन सुखदुक्खं पहाया "ति |
Jain Education International
अनिच्चस्स, अनिच्चन्ति अनुपस्सना अनिच्चानुपस्सना, तेभूमकधम्मानं अनिच्चतं गत्वा पवत्ताय विपस्सनायेतं नामं । निच्चसञ्ञन्ति सङ्घतधम्मे "निच्चा, सस्सता "ति एवं
92
For Private & Personal Use Only
www.jainelibrary.org