________________
(१.७–७)
चूळसीलवण्णना
निक्खन्तमत्तञ्हि महासत्तं पठमं ब्रह्मानो सुवण्णजालेन पटिग्गण्हिंसु, तेसं हत्थतो चत्तारी महाराजानो अजिनप्पवेणिया, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन पटिग्गव्हिंसु, मनुस्सानं हत्थतो मुञ्चित्वा पथवियं पतिट्ठितोति यथाह भगवा महापदानदेसनायं । सेतम्हि छत्त दिब्बसेतच्छत्ते । अनुहीरमानेति धारियमाने । एत्थ च छत्तग्गहणेनेव खग्गादीनि पञ्च ककुधभण्डानिपि (जा० २.१९.७२) वुत्तानेवाति वेदितब्बं । खग्गतालवण्टमोरहत्थकवाळबीजनी उण्हीसपट्टापि हि छत्तेन सह तदा उपट्ठिता अहेसुं । छत्तादीनियेव च तदा पञ्ञायिंसु, न छत्तादिगाहका । सब्बा च दिसाति दसपि दिसा । नयिदं सब्बदिसाविलोकनं सत्तपदवीतिहारुत्तरकालं दट्टब्बं । महासत्तो हि मनुस्सानं हत्थतो मुच्चित्वा पुरत्थिमदिसं ओलोकेसि, तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना " महापुरिस इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो " ति आहंसु । एवं चतस्सो दिसा, चतस्सो अनुदिसा, हेट्ठा, उपरीति सब्बा दिसा अनुविलोकेत्वा सब्बत्थ अत्तना सदिसं अदिस्वा " अयं उत्तरा दिसाति तत्थ सत्तपदवीतिहारेन अगमासि । आसभिन्ति उत्तमं । अग्गोति सब्बपठमो । जेट्ठो सेट्ठोति च तस्सेव वेवचनं । अयमन्तिमा जाति, नत्थि दानि पुनब्भवोति इमस्मिं अत्तभावे पत्तब्बं अरहत्तं ब्याकासि ।
“ अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेना "ति सङ्घित्तेन वुत्तमत्थं “यही "तिआदिना विथारो दस्सेति । तत्थ एत्थाति -
" अनेकसाखञ्च सहस्समण्डलं,
छत्तं मरू धारयुमन्तलिक्खे । सुवण्णदण्डा वीतिपतन्ति चामरा,
Jain Education International
न दिस्सरे चामरछत्तगाहका "ति ।। (सु० नि० ६९३)
९१
इमिस्सा गाथाय । सब्बञ्जतञ्ञणमेव सब्बत्थ अप्पटिहतचारताय अनावरणञाणन्ति आह "सब्बञ्जतानावरणञाणपटिलाभस्सा ''ति । " तथा अयं भगवापि गतो... पे०... पुब्बनिमित्तभावेना" ति एतेन अभिजातियं धम्मतावसेन उप्पज्जनविसेसा सब्बबोधिसत्तानं साधारणाति दस्सेति । पारमितानिस्सन्दा हि तेति ।
विक्कमति अगमासि । मरुति देवा । समाति विलोकनसमताय समा सदिसियो । महापुरिसो हि यथा एकं दिसं विलोकेसि, एवं सेसा दिसापि, न कत्थचि विलोकने
91
For Private & Personal Use Only
www.jainelibrary.org