________________
९०
दीघनिकाये सीलक्खन्धवग्गटीका
किं फलन्ति समासतो ताव सम्मासम्बुद्धभावो एतासं फलं वित्थारतो पन द्वत्तिंसमहापुरिस लक्खण- ( दी० नि० २.२४ आदयो; ३.१६८ आदयो; म० नि० २.३८५) असीतिअनुब्यञ्जनब्यामप्पभादि अनेकगुणगणसमुज्जलरूपकायसम्पत्तिअधिट्ठाना दसबलचतुवेसारज्जछअसाधारणञाणअट्ठारसावेणिकबुद्धधम्म- (दी० नि० अट्ठ० ३.३०५; मूलटी० २. सुत्तन्तभाजनीयवण्णना) -पभुतिअनेकसतसहस्सगुणसमुदयोपसो भनी धम्मकायसिरी, यावता पन बुद्धगुणा ये अनेकेहिपि कप्पेहि सम्मासम्बुद्धेनापि वाचाय परियोसापेतुं न सक्का, इदं एतासं फलन्ति अयमेत्थ सङ्क्षेपो, वित्थारो पन बुद्धवंसचरियापिटकजातकमहापदानसुत्तादीनं वसेन वेदितब्बो ।
Jain Education International
गहणं,
यथावुत्ताय पटिपदाय यथावुत्तविभागानं पारमीनं पूरितभावं सन्धायाह " समतिंस पारमियो पूरेत्वा "ति । सतिपि महापरिच्चागानं दान पारमिभावे परिच्चागविसेसभावदस्सनत्थञ्चैव सुदुक्करभावदस्सनत्थञ्च “पञ्च महापरिच्चागे" ति विसुं ततोयेव च अङ्गपरिच्चागतो विसुं नयनपरिच्चागग्गहणं, परिग्गहपरिच्चागभावसामञ्ञपि धनरज्जपरिच्चागतो पुत्तदारपरिच्चागग्गहणञ्च कतं । गतपच्चागतिकवत्तसङ्घाताय पुब्बभागपटिपदाय सद्धिं अभिज्ञासमापत्तिनिप्फादनं पुब्बयोगो । दानादीसुयेव सातिसयपटिपत्तिनिप्फादनं पुब्बचरिया, या चरियापिटकसङ्गहिता । अभिनीहारो पुब्बयोगो, दानादिपटिपत्ति, कायविवेकवसेन एकचरिया वा पुब्बचरियाति केचि । दानादीनञ्चेव अप्पिच्छतादीनञ्च संसारनिब्बानेसु आदीनवानिसंसादीनञ्च विभावनवसेन सत्तानं बोधित्तये पतिट्ठापनपरिपाचनवसेन पवत्ता कथा धम्मक्खानं । जतीनं अत्थचरिया आतत्थचरिया, सापि करुणायनवसेनेव । आदि-सद्देन लोकत्थचरियादयो सङ्गण्हाति । कम्मस्सकताञाणवसेन, अनवज्जकम्मायतनविज्जाट्ठानपरिचयवसेन, खन्धायतनादिपरिचयवसेन, लक्खणत्तयतीरणवसेन च ञणचारो बुद्धिचरिया, सा पन अत्थतो पञ्ञापारमीयेव, आणसम्भारदस्सनत्थं विसुं गहणं । कोटिन्ति परियन्तो, उक्कंसोति अत्थो । चत्तारो सतिपट्टाने भावेत्वा ब्रूहेत्वाति सम्बन्धो । तत्थ भावेत्वाति उप्पादेत्वा । ब्रूहेत्वाति वड्ढेत्वा । सतिपट्ठानादिग्गहणेन आगमनपटिपदं मत्थकं पापेत्वा दस्सेति, विपस्सनासहगता एव वा सतिपट्ठानादयो दट्ठब्बा । एत्थ च "येन अभिनीहारेना "तिआदिना आगमनपटिपदाय आदि दस्सेति, " दानपारमी 'तिआदिना " चत्तारो सतिपट्ठाने''तिआदिना परियोसानन्ति वेदितब्बं ।
मज्झं,
सम्पतिजातोति हत्थतो मुच्चित्वा मुहुत्तजातो, न मातुकुच्छितो निक्खन्तमत्तो ।
(१.७-७)
90
For Private & Personal Use Only
www.jainelibrary.org