________________
(१.७-७)
चूळसीलवण्णना
तथा सच्चाधिट्ठानसमुदागमेन दोसा अगतिं न गच्छति अविसंवादनतो, चागाधिट्ठानसमुदागमेन लोभा अगतिं न गच्छति अनभिसङ्गतो, उपसमाधिट्ठानसमुदागमेन भया अगतिं न गच्छति अनपराधतो, पञाधिट्ठानसमुदागमेन मोहा अगतिं न गच्छति यथाभूतावबोधतो।
तथा पठमेन अदुट्ठो अधिवासेति, दुतियेन अलुद्धो पटिसेवति, ततियेन अभीतो परिवज्जेति, चतुत्थेन असम्मूळ्हो विनोदेति । पठमेन नेक्खम्मसुखप्पत्ति, इतरेहि पविवेकउपसमसम्बोधिसुखप्पत्तियो होन्तीति दट्ठब्बा। तथा विवेकजपीतिसुखसमाधिजपीतिसुखअप्पीतिजकायसुखसतिपारिसुद्धिजउपेक्खासुखप्पत्तियो एतेहि चतूहि यथाक्कम होन्तीति । एवमनेकगुणानुबन्धेहि चतूहि अधिट्ठानेहि सब्बपारमिसमूहसङ्गहो वेदितब्बो। यथा च चतूहि अधिट्ठानेहि सब्बपारमिसङ्गहो, एवं करुणापचाहिपीति दट्टब्बं । सब्बोपि हि बोधिसम्भारो करुणापञआहि सङ्गहितो। करुणापआपरिग्गहिता हि दानादिगुणा महाबोधिसम्भारा भवन्ति बुद्धत्तसिद्धिपरियोसानाति एवमेतासं सङ्गहो वेदितब्बो ।
को सम्पादनूपायोति सकलस्सापि पुञआदिसम्भारस्स सम्मासम्बोधिं, उद्दिस्स अनवसेससम्भरणं अवेकल्लकारितायोगेन, तत्थ च सक्कच्चकारिता आदरबहुमानयोगेन, सातच्चकारिता निरन्तरपयोगेन, चिरकालादियोगो च अन्तरा अवोसानापज्जनेनाति चतुरङ्गयोगो एतासं सम्पादनूपायो । अपिच समासतो कताभिनीहारस्स अत्तनि सिनेहस्स परियादानं, परेसु च सिनेहस्स परिवड्ढनं एतासं सम्पादनूपायो । सम्मासम्बोधिसमधिगमाय हि कतमहापणिधानस्स महासत्तस्स याथावतो परिजाननेन सब्बेसु धम्मेसु अनुपलित्तस्स अत्तनि सिनेहो परिक्खयं परियादानं गच्छति, महाकरुणासमायोगवसेन पन पिये पुत्ते विय सब्बसत्ते सम्पस्समानस्स तेसु मेत्तासिनेहो परिवड्वति। ततो च तंतदावत्थानुरूप'मत्तपरसन्तानेसु लोभदोसमोहविगमेन विदूरीकतमच्छरियादिबोधिसम्भारपटिपक्खो महापुरिसो दानपियवचनअत्थचरियासमानत्ततासङ्खातेहि चतूहि सङ्गहवत्थूहि (दी० नि० ३.२१०; अ० नि० १.४.३२) चतुरधिट्ठानानुगतेहि अच्चन्तं जनस्स सङ्गहकरणवसेन उपरि यानत्तये अवतारणं परिपाचनञ्च करोति । महासत्तानव्हि महापञ्जा महाकरुणा च दानेन अलङ्कता; दानं पियवचनेन; पियवचनं अत्थचरियाय; अत्थचरिया समानत्तताय अलङ्कता सङ्गहिता च । सब्बभूतत्तभूतस्स हि बोधिसत्तस्स सब्बत्थ समानसुखदुक्खताय समानत्ततासिद्धि । बुद्धभूतो पन तेहेव सङ्गहवत्थूहि चतुरधिट्ठानपरिपूरिताभिबुद्धेहि जनस्स अच्चन्तिकसङ्गहकरणेन अभिविनयनं करोति ।
87
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org