________________
८८
दीघनिकाये सीलक्खन्धवग्गटीका
दानञ्हि सम्मासम्बुद्धानं चागाधिट्ठानेन परिपूरिताभिबुद्धं पियवचनं सच्चाधिट्ठानेन; अत्थचरिया पञाधिट्ठानेन समानत्तता उपसमाधिट्ठानेन परिपूरिताभिबुद्धा । तथागतान सब्बसावकपच्चेकबुद्धेहि समानत्तता परिनिब्बाने । तत्र हि तेसं अविसेसतो एकीभावो । तेनेवाह “नत्थि विमुत्तिया नानत्त "न्ति ।
होन्ति चेत्थ -
Jain Education International
"सच्चो चागी उपसन्तो, पञ्ञवा अनुकम्पको, सम्भतसब्बसम्भारो, कं नामत्थं न साधये ।
महाकारुणिको सत्था, हितेसी च उपेक्खको, निरपेक्खो च सब्बत्थ, अहो अच्छरियो जिनो ।।
विरत्तो सब्बधम्मेसु, सत्तेसु च उपेक्खको, सदा सत्तहिते युत्तो, अहो अच्छरियो जिनो । ।
(१.७-७)
सब्बदा सब्बसत्तानं हिताय च सुखाय च,
"
उय्युत्तो अकिलासू च, अहो अच्छरियो जिनो 'ति । । (चरिया० पि० अट्ठ० ३२० पकिण्णककथा)
कित्तकेन कालेन सम्पादनन्ति हेट्टिमेन ताव परिच्छेदेन चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च, मज्झिमेन अट्ठासङ्ख्येय्यानि कप्पसतसहस्सञ्च, उपरिमेन सोळसासङ्क्षयेय्यानि कप्पसतसहस्सञ्च, एते च भेदा यथाक्कमं पञ्ञाधिकसद्धाधिकवीरियाधिकवसेन ञतब्बा । पञ्ञाधिकानहि सद्धा मन्दा होति, पञ्जा तिक्खा। सद्धाधिकानं पञ्ञा मज्झिमा होति, वीरियाधिकानं पञ्ञा मन्दा । पञ्ञानुभावेन च सम्मासम्बोधि अभिगन्तब्बाति अट्ठकथायं वुत्तं । अविसेसेन पन विमुत्तिपरिपाचनीयानं धम्मानं तिक्खमज्झिममुदुभावेन तयोपेते भेदा युत्ताति वदन्ति । तिविधा हि बोधिसत्त अभिनीहारक्खणे भवन्ति उग्घटितञ्जूविपञ्चितञ्जूनेय्यभेदेन । सु उग्घटितञ्जू सम्मासम्बुद्धस्स सम्मुखा चतुप्पदिकं गाथं सुणन्तो ततियपदे अपरियोसितेयेव छअभिहि सह पटिसम्भिदाहि अरहत्तं पत्तुं समत्थुपनिस्सयो होति, दुतियो सत्थु सम्मुखा चतुप्पदिकं
88
For Private & Personal Use Only
www.jainelibrary.org