________________
चूळसीलवण्णना
तिविधसच्चपरिग्गहितं दोसत्तयविरोधि सच्चाधिट्ठानं, तिविधचागपरिग्गहितं दोसत्तयविरोधि चागाधिट्टानं, तिविधवूपसमपरिग्गहितं दोसत्तयविरोधि उपसमाधिट्ठानं, तिविधज्ञाणपरिग्गहितं दोसत्तयविरोधि पञ्जाधिट्टानं । सच्चाधिट्टानपरिग्गहितानि चागूपसमपञाधिट्टानानि अविसंवादनतो, पटिञानुविधानतो च । चागाधिट्ठानपरिग्गहितानि सच्चूपसमपाधिट्टानानि पटिपक्खपरिच्चागतो, सब्बपरिच्चागफलत्ता च । उपसमाधिट्ठानपरिग्गहितानि सच्चचागपञाधिट्ठानानि किलेसपरिळाहूपसमतो, काम्पसमतो, कामपरिळाहूपसमतो च । पाधिट्टानपरिग्गहितानि सच्चचागूपसमाधिट्टानानि आणपुब्बङ्गमतो, आणानुपरिवत्तनतो चाति एवं सब्बापि पारमियो सच्चप्पभाविता चागपरिब्यञ्जिता उपसमोपब्रूहिता पजापरिसुद्धा। सच्चन्हि एतासं जनकहेतु, चागो परिग्गाहकहेतु, उपसमो परिवुड्डिहेतु, पञा पारिसुद्धिहेतु। तथा आदिम्हि सच्चाधिट्टानं सच्चपटिञत्ता, मज्झे चागाधिट्टानं कतपणिधानस्स परहिताय अत्तपरिच्चागतो, अन्ते उपसमाधिट्टानं सब्बूपसमपरियोसानत्ता, आदिमज्झपरियोसानेसु पञाधिट्टानं तस्मिं सति सम्भवतो, असति अभावतो, यथापटिञञ्च भावतो।
तत्थ महापुरिसा अत्तहितपरहितकरेहि गरुपियभावकरेहि सच्चचागाधिट्ठानेहि गिहिभूता आमिसदानेन परे अनुग्गण्हन्ति । तथा अत्तहितपरहितकरेहि गरुपियभावकरेहि उपसमपञाधिट्ठानेहि च पब्बजितभूता धम्मदानेन परे अनुग्गण्हन्ति ।
तत्थ अन्तिमभवे बोधिसत्तस्स चतुरधिट्ठानपरिपूरणं । परिपुण्णचतुरधिट्ठानस्स हि चरिमकभवूपपत्तीति एके। तत्र हि गब्भोक्कन्तिठितिअभिनिक्खमनेसु पचाधिट्ठानसमुदागमेन सतो सम्पजानो सच्चाधिट्ठानपारिपूरिया सम्पतिजातो उत्तराभिमुखो सत्तपदवीतिहारेन गन्त्वा सब्बा दिसा ओलोकेत्वा सच्चानुपरिवत्तिना वचसा “अग्गोहमस्मि लोकस्स, जेट्टो...पे०... सेट्ठोहमस्मि लोकस्सा"ति (दी० नि० २.३१; म० नि० ३.२०७) तिक्खत्तुं सीहनादं नदि, उपसमाधिट्ठानसमुदागमेन जिण्णातुरमतपब्बजितदस्साविनो चतुधम्मपदेसकोविदस्स योब्बनारोग्यजीवितसम्पत्तिमदानं उपसमो, चागाधिट्टानसमुदागमेन महतो आतिपरिवट्टस्स हत्थगतस्स च चक्कवत्तिरज्जस्स अनपेक्खपरिच्चागोति ।
दुतिये ठाने अभिसम्बोधियं चतुरधिट्ठानं परिपुण्णन्ति केचि । तत्थ हि यथापटिझं सच्चाधिट्ठानसमुदागमेन चतुन्नं अरियसच्चानं अभिसमयो, ततो हि सच्चाधिट्ठानं परिपुण्णं ।
85
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org