________________
दीघनिकाये सीलक्खन्धवग्गटीका
(१.७-७)
विरोधानुरोधप्पहानयुगळसिद्धि, खन्तिपञायुगळेन सुञताखन्तिपटिवेधदुकसिद्धि, वीरियझानदुकेन पग्गाहाविक्खेपदुकसिद्धि, वीरियपादुकेन सरणदुकसिद्धि, झानपञ्जादुकेन यानदुकसिद्धि। दानसीलखन्तित्तिकेन लोभदोसमोहप्पहानत्तिकसिद्धि, दानसीलवीरियत्तिकेन भोगजीवितकायसारादानत्तिकसिद्धि, दानसीलझानत्तिकेन पुञ्जकिरियवत्थुत्तिकसिद्धि, दानसीलपातिकेन आमिसाभयधम्मदानत्तिकसिद्धीति एवं इतरेहिपि तिकेहि चतुक्कादीहि च यथासम्भवं तिकानि चतुक्कादीनि च योजेतब्बानि ।
एवं छब्बिधानम्पि पन इमासं पारमीनं चतूहि अधिट्टानेहि सङ्गहो वेदितब्बो । सब्बपारमीनं समूहसङ्गहतो हि चत्तारि अधिट्ठानानि । सेय्यथिदं - सच्चाधिट्टानं, चागाधिट्टानं, उपसमाधिट्ठानं, पञाधिट्ठानन्ति । तत्थ अधितिट्ठति एतेन, एत्थ वा अधितिट्ठति, अधिट्ठानमत्तमेव वा तन्ति अधिट्टानं । सच्चञ्च तं अधिट्ठानञ्च, सच्चस्स वा अधिट्टानं, सच्चं अधिट्टानं एतस्साति वा सच्चाधिट्टानं । एवं सेसेसुपि । तत्थ अविसेसतो ताव लोकुत्तरगुणे कताभिनीहारस्स अनुकम्पितसब्बसत्तस्स महासत्तस्स परिञानुरूपं सब्बपारमिपरिग्गहतो सच्चाधिट्टानं, तेसं पटिपक्खपरिच्चागतो चागाधिट्टानं, सब्बपारमितागुणेहि उपसमतो उपसमाधिट्टानं, तेहियेव परहितोपायकोसल्लतो पञ्जाधिट्टानं । विसेसतो पन “अत्थिकजनं अविसंवादेत्वा दस्सामी''ति पटिजानतो, पटिलं अविसंवादेत्वा दानतो, दानं अविसंवादेत्वा अनुमोदनतो, मच्छरियादिपटिपक्खपरिच्चागतो, देय्यपटिग्गाहकदानदेय्यधम्मक्खयेसु लोभदोसमोहभयवूपसमतो, यथारहं यथाकालं यथाविधानञ्च दानतो, पञ्जत्तरतो च कुसलधम्मानं चतुरधिट्ठानपदट्ठानं दानं । तथा संवरसमादानस्स अवीतिक्कमतो, दुस्सील्यपरिच्चागतो, दुच्चरितवूपसमतो, पञ्जत्तरतो च चतुरधिट्ठानपदट्ठानं सीलं। यथापटिझं खमनतो, परापराधविकप्पपरिच्चागतो, कोधपरियुट्ठानवूपसमतो, पञ्जुत्तरतो च चतुरधिवानपदट्ठाना खन्ति । पटिञानुरूपं परहितकरणतो, विसादपरिच्चागतो, अकुसलधम्मानं वूपसमतो, पञ्जत्तरतो च चतुरधिट्ठानपदट्ठानं वीरियं । पटिञानुरूपं लोकहितानुचिन्तनतो, नीवरणपरिच्चागतो, चित्तवूपसमतो, पञ्जत्तरतो च चतुरधिट्ठानपदट्ठानं झानं । यथापटिओं परहितूपायकोसल्लतो, अनुपायकिरियापरिच्चागतो, मोहजपरिळाहवूपसमतो, सब्ब तापटिलाभतो च चतुरधिट्ठानपदट्ठाना पञ्जा ।
तत्थ त्रेय्यपटिञानुविधानेहि सच्चाधिट्टानं, वत्थुकामकिलेसकामपरिच्चागेहि चागाधिट्ठानं, दोसदुक्खवूपसमेहि उपसमाधिट्टानं, अनुबोधपटिवेधेहि पञआधिट्ठानं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org