________________
७८
दीघनिकाये सीलक्खन्धवग्गटीका
मनापो अपरिसङ्कनीयो, कल्याणो चस्स कित्तिसद्दो अब्भुग्गच्छति, अलग्गचित्तो होति मातुगामेसु अलुद्धासयो, नेक्खम्मबहुलो, लक्खणविसेसे अधिगच्छति, लोभवासनञ्च समुच्छिन्दति ।
मुसावादनिवत्तिया सत्तानं पमाणभूतो होति पच्चयिको थेतो आदेय्यवचनो देवतानं पियो मनापो सुरभिगन्धमुखो आरक्खियकायवचीसमाचारो, लक्खणविसेसे च अधिगच्छति, किलेसवासनञ्च समुच्छिन्दति । पेसुञ्ञनिवत्तिया परूपक्कमेहि अभेज्जकायो होति अभेज्जपरिवारो, सद्धम्मे च अभिज्जनकसद्धो, दहमित्तो भवन्तरपरिचितानम्पि सत्तानं एकन्तपियो, असंकिलेसबहुलो । फरुसवाचानिवत्तिया सत्तानं पियो होति मनापो सुखसीलो मधुरवचनो सम्भावनीयो, अट्ठङ्गसमन्नागतो चस्स सरो (म० नि० २.३८७) निब्बत्तति । सम्फप्पलापनिवत्तिया च सत्तानं पियो होति मनापो गरुभावनीयो च आदेय्यवचनो च परिमितालापो, महेसक्खो च होति महानुभावो, ठानुप्पत्तिकेन पटिभानेन पञ्हानं ब्याकरणकुसलो, बुद्धभूमियञ्च एकाय एव वाचाय अनेकभासानं सत्तानं अनेकेसं पञ्हानं ब्याकरणसमत्थो होति ।
(१.७-७)
अनभिज्झाता इच्छितलाभी होति, उळारेसु च भोगेसु रुचिं पटिलभति, खत्तियमहासालादीनं सम्मतो होति, पच्चत्थिकेहि अनभिभवनीयो, इन्द्रियवेकल्लं न पापुणाति, अप्पटिपुग्गलो च होति । अब्यापादेन पियदस्सनो होति सत्तानं सम्भावनीयो, परहिताभिनन्दिताय च सत्ते अप्पकसिरेनेव पसादेति, अलूखसभावो च होति मेत्ताविहारी, महेसक्खो च होति महानुभावो । मिच्छादस्सनाभावेन कल्याणे सहाये पटिलभति, सीसच्छेदम्पि पापुणन्तो पापकम्मं न करोति, कम्मस्सकतादस्सनतो अकोतूहलमङ्गलिको च होति, सद्धम्मे चस्स सद्धा पतिट्ठिता होति मूलजाता, सद्दहति च तथागतानं बोधिं, समयन्तरेसु नाभिरमति उक्कारट्ठाने विय राजहंसो, लक्खणत्तयपरिजाननकुसलो होत अन्ते च अनावरणञाणलाभी, याव बोधिं न पापुणाति, ताव तस्मिं तस्मिं सत्तनिकाये उक्क टुक्कट्ठो च होति, उळारुळारसम्पत्तियो पापुणाति ।
Jain Education International
“इति हिदं सीलं नाम सब्बसम्पत्तीनं अधिट्ठानं, सब्बबुद्धगुणानं पभवभूमि, सब्बबुद्धकरधम्मानमादि चरणं मुखं पमुख "न्ति बहुमानं उप्पादेत्वा कायवचीसंयमे, इन्द्रियदमने, आजीवसम्पदाय, पच्चयपरिभोगे च सतिसम्पजञ्ञबलेन अप्पमत्तेन लाभसक्कारसिलोकं मित्तमुखपच्चत्थिकं विय सल्लक्खेत्वा "किकीव अण्ड "न्तिआदिना
78
For Private & Personal Use Only
www.jainelibrary.org