________________
(१.७-७)
चूळसीलवण्णना
७९
(विसुद्धि० १.१९; दी० नि० अट्ठ० १.७) वुत्तनयेन सक्कच्चं सीलं सम्पादेतब्बं । अयमेत्थ सङ्खपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि० १.६) वुत्तनयेन वेदितब्बो । तञ्च पनेतं सीलं न अत्तनो दुग्गतिपरिकिलेसविमुत्तिया, सुगतियम्पि, न रज्जसम्पत्तिया, नचक्कवत्ति-नदेव-नसक्क-नमार-नब्रह्मसम्पत्तिया, नापि अत्तनो तेविज्जतादिहेतु, न पच्चेकबोधिया, अथ खो सब्ब भावेन सब्बसत्तानं अनुत्तरसीलालङ्कारसम्पादनत्थमेवाति परिणामेतब्बं ।
तथा सकलसंकिलेसनिवासट्ठानताय, पुत्तदारादीहि महासम्बाधताय, कसिवणिज्जादिनानाविधकम्मन्ताधिट्ठानब्याकुलताय च घरावासस्स नेक्खम्मसुखादीनं अनोकासतं, कामानञ्च “सत्थधारालग्गमधुबिन्दु विय च अवलेय्हमाना परित्तस्सादा विपुलानत्थानुबन्धा"ति च "विज्जुलतोभासेन गहेतब्बं नच्चं विय परित्तकालोपलब्भा, उम्मत्तकालङ्कारो विय विपरीतसञ्जाय अनुभवितब्बा, करीसावच्छादनसुखं विय पटिकारभूता, उदकतेमितङ्गुलिया उस्सावकोदकपानं विय अतित्तिकरा, छातज्झत्तभोजनं विय साबाधा, बलिसामिसं विय ब्यसनसन्निपातकारणा, अग्गिसन्तापो विय कालत्तयेपि दुक्खुप्पत्तिहेतुभूता, मक्कटालेपो विय बन्धनिमित्ता घातकावच्छादनकिमिलयो विय अनत्थच्छादना, सपत्तगामवासो विय भयट्ठानभूता, पच्चत्थिकपोसको विय किलेसमारादीनं आमिसभूता, छणसम्पत्तियो विय विपरिणामदुक्खा, कोटरग्गि विय अन्तोदाहका, पुराणकूपावलम्बबीरणमधुपिण्डं विय अनेकादीनवा, लोणूदकपानं विय पिपासहेतुभूता, सुरामेरयं विय नीचजनसेविता, अप्पस्सादताय अट्ठिकङ्कलूपमा''तिआदिना च नयेन आदीनवं सल्लक्खेत्वा तब्बिपरियायेन नेक्खम्मे आनिसंसं पस्सन्तेन नेक्खम्मपविवेकउपसमसुखादीसु निन्नपोणपब्भारचित्तेन नेक्खम्मपारमी पूरेतब्बा ।।
तथा यस्मा पञ्जा आलोको विय अन्धकारेन, मोहेन सह न वत्तति, तस्मा मोहकारणानि ताव बोधिसत्तेन परिवज्जितब्बानि । तत्थिमानि मोहकारणानि - अरति तन्दी विजम्भिता आलसियं गणसङ्गणिकारामता निदासीलता अनिच्छयसीलता आणस्मिं अकुतूहलता मिच्छाधिमानो अपरिपुच्छकता कायस्स न सम्मापरिहारो असमाहितचित्तता दुप्पञानं पुग्गलानं सेवना पचवन्तानं अपयिरुपासना अत्तपरिभवो मिच्छाविकप्पो विपरीताभिनिवेसो कायदळहीबहुलता असंवेगसीलता पञ्च नीवरणानि । सर्वोपतो ये वा पन धम्मे आसेवतो अनुप्पन्ना पञा न उप्पज्जति, उप्पन्ना परिहायति, इति इमानि सम्मोहकारणानि परिवज्जन्तेन बाहुसच्चे झानादीसु च योगो करणीयो ।
79
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org