________________
चूळसीलवणना
एवं ददन्तो च न अनेसनाय देति, न परोपघातेन, न भयेन, न लज्जाय, न दक्खिणेय्यरोसनेन, न पणीते सति लूखं न अत्तुक्कंसनेन, न परवम्भनेन, न फलाभिकङ्क्षाय, न याचकजिगुच्छाय, न अचित्तीकारेन देति, अथ खो सक्कच्चं देति, सहत्थेन देति, कालेन देति, चित्तिं कत्वा देति, अविभागेन देति, तीसु कालेसु सोमनस्तिो देति । ततोयेव दत्वा न पच्छानुतापी होति, न पटिग्गाहकवसेन मानावमानं करोति, पटिग्गाहकानं पियसमुदाचारो होति वदञ्जू याचयोगो सपरिवारदायी । तञ्च दानसम्पत्तिं सकललोकहितसुखाय परिणामेति, अत्तनो च अकुप्पाय विमुत्तिया, अपरिक्खयस्स छन्दस्स, अपरिक्खयस्स वीरियस्स, अपरिक्खयस्स समाधानस्स, अपरिक्खयस्स आणस्स, अपरिक्खयाय सम्मासम्बोधिया परिणामेति । इमञ्च दानपारमिं पटिपज्जन्तेन महासत्तेन जीविते, भोगेसु च अनिच्चसञ्ञा पच्चुपट्ठपेतब्बा, सत्तेसु च महाकरुणा । एवहि भोगे गहेतब्बसारं गण्हन्तो आदित्तस्मा विय अगारस्मा सब्बं सापतेय्यं, अत्तानञ्च बहि नीहरन्तो न किञ्चि सेसेति, निरवसेसतो निस्सज्जतियेव । अयं ताव दानपारमिया पटिपत्तिक्कमो ।
(१.७-७)
सीलपारमिया पन यस्मा सब्बञ्जुसीलालङ्कारेहि सत्ते अलङ्करितुकामेन अत्तनोयेव ताव सीलं विसोधेतब्बं, तस्मा सत्तेसु तथा दयापन्नचित्तेन भवितब्बं यथा सुपिनन्तेनपि न आघातो उप्पज्जेय्य । परूपकारनिरतताय परसन्तको अलगद्दो विय न परामसितब्बो । अब्रह्मचरियतोपि आराचारी, सत्तविधमेथुन संयोगविरतो, पगेव परदारगमनतो । सच्चं हितं पियं परिमितमेव च कालेन धम्मिं कथं भासिता होति, अनभिज्झालु अब्यापन्नो अविपरीतदस्सनो सम्मासम्बुद्धे निविट्ठसद्धो निविट्ठपेमो । इति चतुरापायवट्टदुक्ख अकुसलकम्मपथेहि, अकुसलधम्मेहि च ओरमित्वा सग्गमोक्खपथेसु कुसलकम्मपथेसु पतिट्ठितस्स सुद्धासयपयोगताय यथाभिपत्थिता सत्तानं हितसुखूपसहिता मनोरथा सीघं अभिनिप्फज्जन्ति ।
तत्थ हिंसानिवत्तिया सब्बसत्तानं अभयदानं देति, अप्पकसिरेनेव मेत्ताभावनं सम्पादेति, एकादस मेत्तानिसंसे अधिगच्छति, अप्पाबाधो होति अप्पातङ्को दीर्घायुको सुखबहुलो, लक्खणविसेसे पापुणाति, दोसवासनञ्च समुच्छिन्दति । तथा अदिन्नादाननिवत्तिया चोरादिअसाधारणे उळारे भोगे अधिगच्छति, अनासङ्कनीयो पियो मनापो विस्ससनीयो, विभवसम्पत्तीसु अलग्गचित्तो परिच्चागसीलो, लोभवासनञ्च समुच्छिन्दति । अब्रह्मचरियनिवत्तिया अलोभो होति सन्तकायचित्तो, सत्तानं पियो होति
Jain Education International
७७
77
For Private & Personal Use Only
www.jainelibrary.org