________________
१४८
दीघनिकाये महावग्गट्ठकथा
(३.१९८-१९८)
बुद्धवेनेय्यो, न सावकवेनेय्यो; न तं सावका विनेतुं सक्कोन्ति । कुसिनारायं परिनिब्बायन्तं पन मं सो उपसङ्कमित्वा पञ्हं पुच्छिस्सति, पञ्हाविस्सज्जनपरियोसाने च सरणेसु पतिट्ठाय मम सन्तिके पब्बज्जञ्च उपसम्पदञ्च लभित्वा कम्मट्ठानं गहेत्वा मयि धरमानेयेव अरहत्तं पत्वा पच्छिमसावको भविस्सती"ति ।
अपरम्प पस्सति - “मयि अञ्जत्थ परिनिब्बायन्ते धातुभाजनीये महाकलहो भविस्सति, लोहितं नदी विय सन्दिस्सति । कुसिनारायं परिनिब्बुते दोणब्राह्मणो तं विवाद वूपसमेत्वा धातुयो विभजिस्सती''ति । इमेहि तीहि कारणेहि भगवा एवं महन्तेन उस्साहेन इधागतोति वेदितब्बो ।
सीहसेय्यन्ति एत्थ कामभोगीसेय्या, पेतसेय्या, सीहसेय्या, तथागतसेय्याति चतस्सो सेय्या ।
तत्थ - "येभुय्येन, भिक्खवे, कामभोगी सत्ता वामेन पस्सेन सेन्ती''ति अयं कामभोगीसेय्या। तेसु हि येभुय्येन दक्खिणेन पस्सेन सयन्ता नाम नत्थि ।
“येभुय्येन, भिक्खवे, पेता उत्ताना सेन्तीति अयं पेतसेय्या। अप्पमंसलोहितत्ता हि पेता अट्ठिसङ्घाटजटिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सेन्ति ।
___ “सीहो, भिक्खवे, मिगराजा दक्खिणेन पस्सेन सेय्यं कप्पेति...पे०... अत्तमनो होती''ति (अ० नि० १.४.२४६) अयं सीहसेय्या। तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं ठाने, पच्छिमपादे एकस्मिं ठाने ठपेत्वा नमुटुं अन्तरसथिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनमुट्टानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति । दिवसं सयित्वापि पबुज्झमानो न उत्रसन्तो पबुज्झति, सीसं पन उक्खिपित्वा पुरिमपादादीनं ठितोकासं सल्लक्खेति । सचे किञ्चि ठानं विजहित्वा ठितं होति- “न यिदं तुम्हं जातिया सूरभावस्स च अनुरूप"न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति । अविजहित्वा ठिते पन - "तुहं जातिया च सूरभावस्स च अनुरूपमिद"न्ति हट्टतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति ।
148
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org