________________
(३.१९८-१९८)
यमकसालावण्णना
१४९
"चतुत्थज्झानसेय्या पन तथागतस्स सेय्याति वुच्चति" (अ० नि० १.४.२४६) । तासु इध सीहसेय्या आगता । अयहि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम ।
पादे पादन्ति दक्खिणपादे वामपादं । अच्चाधायाति अतिआधाय, ईसकं अतिक्कम्म ठपेत्वा । गोप्फकेन हि गोप्फके, जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासुका होति । यथा पन न सङ्घद्देति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या फासु होति । तस्मा एवं निपज्जि । अनुट्ठानसेय्यं उपगतत्ता पनेत्थ - "उट्ठानसझं मनसि करित्वाति न वुत्तं । कायवसेन चेत्थ अनुट्ठानं वेदितब्द, निद्दावसेन पन तं रत्तिं भगवतो भवङ्गस्स
ओकासोयेव नाहोसि । पठमयामस्मिहि मल्लानं धम्मदेसना अहोसि, मज्झिमयामे सुभद्दस्स पच्छिमयामे भिक्खुसद्धं ओवदि, बलवपच्चूसे परिनिब्बायि ।
सब्बफालिफुल्लाति सब्बे समन्ततो पुप्फिता मूलतो पट्ठाय याव अग्गा एकच्छन्ना अहेसुं, न केवलञ्च यमकसालायेव, सब्बेपि रुक्खा सब्बपालिफुल्लाव अहेसुं। न केवलहि तस्मिंयेव उय्याने, सकलव्हिपि दससहस्सचक्कवाळे पुप्फूपगा पुष्पं गण्हिंसु, फलूपगा फलं गण्हिंसु, सब्बरुक्खानं खन्धेसु खन्धपदुमानि, साखासु साखापदुमानि, वल्लीसु वल्लिपदुमानि, आकासेसु आकासपदुमानि पथवीतलं भिन्दित्वा दण्डपदुमानि पुफिसु । सब्बो महासमुद्दो पञ्चवण्णपदुमसञ्छन्नो अहोसि । तियोजनसहस्सवित्थतो हिमवा घनबद्धमोरपिञ्छकलापो विय, निरन्तरं मालादामगवच्छिको विय, सुट्ठ पीत्वा आबद्धपुप्फवटंसको विय, सुपूरितं पुप्फचङ्कोटकं विय च अतिरमणीयो अहोसि ।
ते तथागतस्स सरीरं ओकिरन्तीति ते यमकसाला भुम्मदेवताहि सञ्चलितखन्धसाखविटपा तथागतस्स सरीरं अवकिरन्ति, सरीरस्स उपरि पुष्पानि विकिरन्तीति अत्थो। अझोकिरन्तीति अज्झोत्थरन्ता विय किरन्ति । अभिप्पकिरन्तीति अभिण्हं पुनप्पुनं पकिरन्तियेव । दिब्बानीति देवलोके नन्दपोक्खरणीसम्भवानि, तानि होन्ति सुवण्णवण्णानि पण्णच्छत्तप्पमाणपत्तानि, महातुम्बमत्तं रेणुं गण्हन्ति। न केवलञ्च मन्दारवपुप्फानेव, अञ्जानिपि पन दिब्बानि पारिच्छत्तककोविळारपुप्फादीनि सुवण्णचकोटकानि पूरेत्वा चक्कवाळमुखवट्टियम्पि तिदसपुरेपि ब्रह्मलोकेपि ठिताहि देवताहि पविट्ठानि, अन्तलिक्खा पतन्ति । तथागतस्स सरीरन्ति अन्तरा अविकिण्णानेव आगन्त्वा पत्तकिञ्जक्खरेणुचुण्णेहि तथागतस्स सरीरमेव ओकिरन्ति ।
149
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org