________________
दीघनिकाये महावग्गट्ठकथा
तरसते
पदेसत्राणे ठितो अतिगम्भीरं पच्चयाकारं- "उत्तानको मे उपट्ठाती 'ति वदसि, इदं वचनं बुद्धानं कथाय पच्चनीकं होति, न तादिसेन नाम भिक्खुना बुद्धानं कथाय पच्चनीकं कथेतब्बन्ति युत्तमेतं ।
७६
ननु मय्हं, आनन्द, इदं पच्चयाकारं पटिविज्झितुं वायमन्तस्सेव सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि अतिक्कन्तानि ? पच्चयाकारं पटिविज्झनत्थाय च पन मे अदिन्नं दानं नाम नत्थि, अपूरितपारमी नाम नत्थि । पच्चयाकारं पटिविज्झस्सामीति पन मे निरुत्साहं विय मारबलं विधमन्तस्स अयं महापथवी द्वङ्गुलमत्तम्पि न कम्पि तथा पठमयामे पुब्बेनिवासं, मज्झिमयामे दिब्बचक्खु सम्पादेन्तस्स । पच्छिमयामे पन मे बलवपच्चूससमये “अविज्जा सङ्घारानं नवहि आकारेहि पच्चयो होती”ति दिट्ठमत्तेव दससहस्सिलोकधातु अयदण्डकेन आकोटितकंसतालं विय विरवसतं विरवसहस्सं मुञ्चमाना वाताहते पटुमिनिपण्णे उदकबिन्दु विय कम्पित्थ । एवं गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो, गम्भीरावभासो च । एतस्स आनन्द, धम्मस्स अननुबोधा...पे०... नातिवत्ततीति ।
एतस्स धम्मस्साति एतस्स पच्चयधम्मस्स | अननुबोधाति जातपरिञवसेन अननुबुज्झना। अप्पटिवेधाति तीरणप्पहानपरिञवसेन अप्पटिविज्झना । तन्ताकुलकजातात तन्तं विय आकुलकजाता । यथा नाम दुन्निक्खित्तं मूसिकच्छिन्नं पेसकारानं तन्तं तहिं तहिं आकुलं होति, इदं अग्गं इदं मूलन्ति अग्गेन वा अग्गं मूलेन वा मूलं समानेतुं दुक्करं होति; एवमेव सत्ता इमस्मिं पच्चयाकारे खलिता आकुला ब्याकुला होन्ति, न सक्कोन्ति तंपच्चयाकारं उजुं कातुं । तत्थ तन्तं पच्चत्तपुरिसकारे ठत्वा सक्कापि भवेय्य उजुं कातुं, ठपेत्वा पन द्वे बोधिसत्ते अ सत्ता अत्तनो धम्मताय पच्चयाकारं उजुं कातुं समत्था नाम नत्थि । यथा पन आकुलं तन्तं कञ्जियं दत्वा कोच्छेन पहतं तत्थ तत्थ गुळकजातं होति गण्ठिबद्धं, एवमिमे सत्ता पच्चयेसु पक्खलित्वा पच्चये उजुं कातुं असक्ोन्ा द्वासट्ठिदिट्ठिगतवसेन आकुलकजाता होन्ति, गण्ठिबद्धा । ये हि केचि दिट्ठिगतनिस्सिता, सब्बे पच्चयाकारं उजुं कातुं असक्कोन्तायेव ।
(२.९५ - ९५ )
कुलागण्ठिकजाताति कुलागण्ठिकं वुच्चति पेसकारकञ्जियसुत्तं । कुला नाम सकुणिका, तस्सा कुलावको तिपि एके । यथा हि तदुभयम्पि आकुलं अग्गेन वा अग्गं मूलेन वा मूलं समानेतुं दुक्करन्ति पुरिमनयेनेव योजेब्बं ।
Jain Education International
76
For Private & Personal Use Only
www.jainelibrary.org