________________
( १.१० - १० )
तच्छं सभावमेव वदतीति भूतवादी । दिट्ठधम्मिकसम्परायिकत्थसन्निस्सितमेव कत्वा वदतीति नवलोकुत्तरधम्मसन्निस्सितं वदतीति धम्मवादी
अत्थवादी ।
कत्वा
संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी ।
निधानं वुच्चति ठपनोकासो, निधानमस्सा अत्थीति निधानवती । हदये निधातब्बयुत्तकं वाचं भासिताति अत्थो । कालेनाति एवरूपिं भासमानोपि च - “अहं निधानवतिं वाचं भासिस्सामी'ति न अकालेन भासति, युत्तकालं पन अपेक्खित्वाव भासतीति अत्थो । सापदेसन्ति सउपमं, सकारणन्ति अत्थो । परियन्तवतिन्ति परिच्छेदं दस्सेत्वा यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो । अत्थसंहितन्ति अनेकेहिपि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नं भासति । यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन सहितत्ता अत्थसंहितं वाचं भासति, न अञ्ञ निक्खिपित्वा अञ् भासतीति वुत्तं होति ।
७१
१०. बीजगाम भूतगामसमारम्भाति मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजन्ति पञ्चविधस्स बीजगामस्स चेव, यस्स कस्सचि नीलतिणरुक्खादिकस्स भूतगामस्स च समारम्भा, छेदनभेदनपचनादिभावेन विकोपना पटिविरतोति अत्थो ।
एकभत्तिकोति पातरासभत्तं सायमासभत्तन्ति द्वे भत्तानि, तेसु पातरासभत्तं अन्तोमज्झन्हिकेन परिच्छिन्नं, इतरं मज्झन्हिकतो उद्धं अन्तो अरुणेन । तस्मा अन्तोमज्झन्हिके दसक्खत्तुं भुञ्जमानोपि एकभत्तिकोव होति । तं सन्धाय वृत्तं “एकभत्तिको’”ति ।
रत्तिया भोजनं रत्ति, ततो उपरतोति स्तूपरतो । अतिक्कन्ते मज्झन्हिके याव सूरियत्थङ्गमना भोजनं विकालभोजनं नाम । ततो विरतत्ता विरतो विकालभोजना । कदा विरतो ? अनोमानदीतीरे पब्बजितदिवसतो पट्ठाय ।
सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दरसनन्ति विसूकदस्सनं । अत्तना नच्चननच्चापनादिवसेन नच्चा च गीता च वादिता च अन्तमसो मयूरनच्चादिवसेनपि पवत्तानं नच्चादीनं विसूकभूता दस्सना चाति नच्चगीतवादितविसूकदस्सना । नच्चादीनि हि
Jain Education International
71
For Private & Personal Use Only
www.jainelibrary.org