________________
७०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.९-९)
परस्स मम्मच्छेदककायवचीपयोगसमुठ्ठापिका एकन्तफरुसचेतना फरुसावाचा । तस्सा आविभावत्थमिदं वत्थु- एको किर दारको मातुवचनं अनादियित्वा अरनं गच्छति, तं माता निवत्तेतुमसक्कोन्ती - “चण्डा तं महिंसी अनुबन्धतू"ति अक्कोसि । अथस्स तथेव अरचे महिंसी उट्ठासि । दारको “यं मम माता मुखेन कथेसि, तं मा होतु, यं चित्तेन चिन्तेसि तं होतू''ति, सच्चकिरियमकासि । महिंसी तत्थेव बद्धा विय अठ्ठासि । एवं मम्मच्छेदकोपि पयोगो चित्तसण्हताय न फरुसा वाचा होति । मातापितरो हि कदाचि पुत्तके एवं वदन्ति - "चोरा वो खण्डाखण्डं करोन्तू"ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति । आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति- " किं इमे अहिरीका अनोत्तप्पिनो चरन्ति, निद्धमथ ने"ति, अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति । यथा च चित्तसण्हताय फरुसा वाचा न होति, एवं वचनसण्हताय अफरुसा वाचा न होति । न हि मारापेतुकामस्स - "इमं सुखं सयापेथा"ति वचनं अफरुसा वाचा होति, चित्तफरुसताय पनेसा फरुसा वाचाव | सा यं सन्धाय पवत्तिता, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा। तस्सा तयो सम्भाराअक्कोसितब्बो परो, कुपितचित्तं, अक्कोसनाति ।
नेलाति एलं वुच्चति दोसो, नास्सा एलन्ति नेला, निदोसाति अत्थो । “नेलङ्गो सेतपच्छादो''ति, (उदा० ६५) एत्थ वुत्तनेलं विय | कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति । अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया। हदयं गच्छति, अप्पटिहञ्जमाना सुखेन चित्तं पविसतीति हदयङ्गमा। गुणपरिपुण्णताय पुरे भवाति पोरी पुरे संवड्डनारी विय सुकुमारातिपि पोरी। पुरस्स एसातिपि पोरी। नगरवासीनं कथाति अत्थो । नगरवासिनो हि युत्तकथा होन्ति | पितिमत्तं पिताति वदन्ति, भातिमत्तं भाताति वदन्ति, मातिमत्तं माताति वदन्ति । एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता। कन्तभावेनेव बहुनो जनस्स मनापा चित्तबुढिकराति बहुजनमनापा।
अनत्थविज्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना सम्पप्पलापो। सो आसेवनमन्दताय अप्पसावज्जो, आसेवनमहन्तताय महासावज्जो, तस्स द्वे सम्भारा - भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता, तथारूपी कथा कथनञ्च ।
कालेन वदतीति कालवादी वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो । भूतं तथं
70
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org