________________
७२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.१०-१०)
अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं न भिक्खुनीनञ्च वट्टन्ति ।
___ मालादीसु मालाति यं किञ्चि पुष्पं । गन्धन्ति यं किञ्चि गन्धजातं । विलेपनन्ति छविरागकरणं । तत्थ पिळन्धन्तो धारेति नाम, ऊनट्ठानं पूरेन्तो मण्डेति नाम, गन्धवसेन छविरागवसेन च सादियन्तो विभूसेति नाम । ठानं वुच्चति कारणं। तस्मा याय दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, ततो पटिविरतोति अत्थो ।
उच्चासयनं वुच्चति पमाणातिक्कन्तं । महासयनन्ति अकप्पियपच्चत्थरणं । ततो विरतोति अत्थो ।
जातरूपन्ति सुवण्णं । रजतन्ति कहापणो, लोहमासको, जतुमासको, दारुमासकोति ये वोहारं गच्छन्ति । तस्स उभयस्सापि पटिग्गहणा पटिविरतो, नेव नं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियतीति अत्थो ।
आमकधपटिग्गहणाति, सालिवीहियवगोधूमकङ्गुवरककुद्रूसकसङ्घातस्स सत्तविधस्सापि आमकधस्स पटिग्गहणा । न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव । आमकमंसपटिग्गहणाति एत्थ अझत्र ओदिस्स अनुज्ञाता आमकमंसमच्छानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनं ।
इथिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता, इतरा कुमारिका नाम, तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव ।
___ दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वद्दति । "कप्पियकारकं दम्मि, आरामिकं दम्मी"ति एवं वुत्ते पन वट्टति ।।
अजेळकादीस खेत्तवत्थूपरियोसानेस कप्पियाकप्पियनयो विनयवसेन उपपरिक्खितब्बो । तत्थ खेत्तं नाम यस्मिं पुब्बण्णं रुहति । वत्थु नाम यस्मिं अपरण्णं रुहति । यत्थ वा उभयम्पि रुहति, तं खेत्तं । तदत्थाय अकतभूमिभागो वत्थु । खेत्तवत्थुसीसेन चेत्थ वापितळाकादीनिपि सङ्गहितानेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org