________________
(१.७-७)
चूळसीलवण्णना
तथावादी । इति यथावादी तथाकारी यथाकारी तथावादी । तस्मा ' तथागतो 'ति वुच्चती 'ति (अ० नि० १.४.२३) । एवं तथाकारिताय तथागतो ।
कथं अभिभवनट्टेन तथागतो ? उपरि भवग्गं हेट्ठा अवीचिं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि, विमुत्तित्राणदस्सनेनपि न तस्स तुला वा पमाणं वा अत्थि; अतुलो अप्पमेय्यो अनुत्तरो राजातिराजा देवदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा । तेनाह - “सदेवके, भिक्खवे, लोके...पे०... सदेवमनुस्साय पजाय तथागतो अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती, तस्मा ' तथागतो 'ति वुच्चती 'ति ।
६३
तत्रेवं पदसिद्धि वेदितब्बा । अगदो विय अगदो । को पनेस ? देसनाविलासमयो चेव पुञ्ञस्सयो च । तेन हेस महानुभावो भिसक्को दिब्बागदेन सप्पे विय सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति । इति सब्बालोकाभिभवने तथो अविपरीतो देसनाविलासमयो चेव पुञ्ञस्सयो च अगदो अस्साति । द-कारस्स त कारं कत्वा तथागतोति वेदितब्बो । एवं अभिभवनट्ठेन तथागतो ।
अपि च तथाय गतोतिपि तथागतो, तथं गतोतिपि तथागतो । गतोति अवगतो, अतीतो पत्तो पटिपन्नोति अत्थो ।
तत्थ सकललोकं तीरणपरिञ्ञाय तथाय गतो अवगतोति तथागतो । लोकसमुदयं पहानपरिञाय तथाय गतो अतीतोति तथागतो । लोकनिरोधं सच्छिकिरियाय तथाय गतो पत्तोति तथागतो। लोकनिरोधगामिनिं पटिपदं तथं गतो पटिपन्नोति तथागतो । तेन वृत्तं
भगवता -
Jain Education International
“लोको, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसंयुत्तो । लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहीनो । लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो । लोकनिरोधगामिनी पटिपदा, भिक्खवे, तथागतेन अभिसम्बुद्धा, लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता । यं भिक्खवे, सदेवकस्स लोकस्स... पे०... सब्बं तं तथागतेन अभिसम्बुद्धं। तस्मा, तथागतोति वुच्चती 'ति (अ० नि० १.४.२३) ।
63
For Private & Personal Use Only
www.jainelibrary.org