________________
६४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.७-७)
तस्सपि एवं अत्थो वेदितब्बो । इदम्पि च तथागतस्स तथागतभावदीपने मुखमत्तमेव । सब्बाकारेन पन तथागतोव तथागतस्स तथागतभावं वण्णेय्य ।
कतमञ्च तं भिक्खवेति येन अप्पमत्तकेन ओरमत्तकेन सीलमत्तकेन पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य, तं कतमन्ति पुच्छति ? तत्थ पुच्छा नाम अदिठ्ठजोतना पुच्छा, दिट्ठसंसन्दना पुच्छा, विमतिच्छेदना पुच्छा, अनुमतिपुच्छा, कथेतुकम्यता पुच्छाति पञ्चविधा होति ।
तत्थ कतमा अदिट्ठजोतना पुच्छा ? पकतिया लक्खणं अज्ञातं होति, अदिटुं अतुलितं अतीरितं अविभूतं अविभावितं, तस्स आणाय दस्सनाय तुलनाय तीरणाय विभावनाय पऽहं पुच्छति, अयं अदिट्ठजोतना पुच्छा।
कतमा दिट्ठसंसन्दना पुच्छा ? पकतिया लक्खणं जातं होति, दिटुं तुलितं तीरितं विभूतं विभावितं, तस्स अञ्जेहि पण्डितेहि सद्धिं संसन्दनत्थाय पऽहं पुच्छति, अयं दिट्ठसंसन्दना पुच्छा।
कतमा विमतिच्छेदना पुच्छा ? पकतिया संसयपक्खन्दो होति, विमतिपक्खन्दो, द्वेळहकजातो, “एवं नु खो, न नु खो, किन्नु खो, कथं नु खो''ति । सो विमतिच्छेदनत्थाय पहं पुच्छति । अयं विमतिच्छेदना पुच्छा ।
कतमा अनुमतिपुच्छा? भगवा भिक्खूनं अनुमतिया पहं पुच्छति- "तं किं मञ्जथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा"ति । अनिच्चं, भन्ते । यं पनानिच्चं, दुक्खं वा तं सुखं वाति ? दुक्खं भन्तेति (महाव० २१) सब्बं वत्तब्द, अयं अनुमतिपुच्छा।
कतमा कथेतुकम्यता पुच्छा ? भगवा भिक्खून कथेतुकम्यताय पहं पुच्छति । चत्तारोमे, भिक्खवे, सतिपट्ठाना। कतमे चत्तारो ?...पे०... अट्ठिमे भिक्खवे मग्गङ्गा । कतमे अठ्ठाति, अयं कथेतुकम्यता पुच्छा ।
इति इमासु पञ्चसु पुच्छासु अदिट्ठस्स ताव कस्सचि धम्मस्स अभावतो तथागतस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org