________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.७-७)
तं इट्ठानिट्ठादिवसेन वा दिट्ठसुतमुतविञातेसु लब्भमानकपदवसेन वा। “कतमं तं रूपं रूपायतनं ? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक"न्तिआदिना (ध० स० ६१६) नयेन अनेकेहि नामेहि तेरसहि वारेहि द्वेपासाय नयेहि विभज्जमानं तथमेव होति, वितथं नत्थि । एस नयो सोतद्वारादीसुपि आपाथं आगच्छन्तेसु सद्दादीसु । वुत्तञ्चेतं भगवता - "यं भिक्खवे, सदेवकस्स लोकस्स...पे०... सदेवमनुस्साय पजाय दिटुं सुतं मुतं विज्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि । तमहं अब्भञासिं, तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी"ति (अ० नि० १.४.२४) । एवं तथदस्सिताय तथागतो । तत्थ तथदस्सी अत्थे तथागतोति पदसम्भवो वेदितब्बो।
___ कथं तथवादिताय तथागतो ? यं रत्तिं भगवा बोधिमण्डे अपराजितपल्लङ्के निसिन्नो तिण्णं मारानं मत्थकं महित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, यञ्च रत्तिं यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एत्थन्तरे पञ्चचत्तालीसवस्सपरिमाणे काले पठमबोधियापि मज्झिमबोधियापि पच्छिमबोधियापि यं भगवता भासितं- सुत्तं, गेय्यं...पे०... वेदल्लं, तं सब्बं अत्थतो च ब्यञ्जनतो च अनुपवज्जं, अनूनमनधिकं, सब्बाकारपरिपुण्णं, रागमदनिम्मदनं, दोसमोहमदनिम्मदनं । नत्थि तत्थ वालग्गमत्तम्पि अवक्खलितं, सब्बं तं एकमुद्दिकाय लञ्छितं विय, एकनाळिया मितं विय, एकतुलाय तुलितं विय च, तथमेव होति अवितथं अनचथं | तेनाह – “यञ्च,
चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति, नो अञथा । तस्मा 'तथागतो ति वुच्चती"ति (अ० नि० १.४.२३) । गदत्थो हेत्थ गतसद्दो । एवं तथवादिताय तथागतो ।
अपि च आगदनं आगदो, वचनन्ति अत्थो । तयो अविपरीतो आगदो अस्साति, द-कारस्स त-कारं कत्वा तथागतोति एवमेतस्मिं अत्थे पदसिद्धि वेदितब्बा ।
कथं तथाकारिताय तथागतो? भगवतो हि वाचाय कायो अनुलोमेति, कायस्सपि वाचा, तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति । एवंभूतस्स चस्स यथावाचा, कायोपि तथा गतो पवत्तोति अत्थो । यथा च कायो, वाचापि तथा गता पवत्ताति तथागतो। तेनेवाह - “यथावादी, भिक्खवे, तथागतो तथाकारी, यथाकारी
62
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org