________________
(१.७-७)
चूळसीलवण्णना
सच्चानं तथलक्खणं । समथस्स अविक्खेपलक्खणं । विपस्सनाय अनुपस्सनालक्खणं । समथविपस्सनानं एकरसलक्खणं । युगनद्धानं अनतिवत्तनलक्खणं ।
सीलविसुद्धिया संवरलक्खणं । चित्तविसुद्धिया अविखेपलक्खणं । दिट्ठिविसुद्धिया दस्सनलक्खणं ।
खये आणस्स समुच्छेदनलक्खणं । अनुप्पादे आणस्स पस्सद्धिलक्खणं ।
छन्दस्स मूललक्खणं । मनसिकारस्स समुट्ठापनलक्खणं । फस्सस्स समोधानलक्खणं । वेदनाय समोसरणलक्खणं । समाधिस्स पमुखलक्खणं । सतिया आधिपतेय्यलक्खणं । पञ्जाय ततुत्तरियलक्खणं । विमुत्तिया सारलक्खणं... अमतोगधस्स निब्बानस्स परियोसानलक्खणं तथं अवितथं । एवं तथलक्खणं जाणगतिया आगतो अविरज्झित्वा पत्तो अनुप्पत्तोति तथागतो । एवं तथलक्खणं आगतोति तथागतो ।
कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि । यथाह – “चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनजथानि । कतमानि चत्तारि ? 'इदं दुक्ख'न्ति भिक्खवे, तथमेतं अवितथमेतं अनाथमेत''न्ति (सं० नि० ३.५.१०९०) वित्थारो । तानि च भगवा अभिसम्बुद्धो, तस्मा तथानं धम्मानं अभिसम्बुद्धत्ता तथागतोति वुच्चति । अभिसम्बुद्धत्थो हेत्थ गतसद्दो ।
अपि च जरामरणस्स जातिपच्चयसम्भूतसमुदागतठ्ठो तथो अवितथो अनाथो...पे०..., सङ्घारानं अविज्जापच्चयसम्भूतसमुदागतठ्ठो तथो अवितथो अनाथो...पे०..., तथा अविज्जाय सङ्घारानं पच्चयट्ठो, सङ्घारानं विज्ञाणस्स पच्चयट्ठो...पे०..., जातिया जरामरणस्स पच्चयट्ठो तथो अवितथो अनाथो । तं सब्बं भगवा अभिसम्बुद्धो, तस्मापि तथानं धम्मानं अभिसम्बुद्धत्ता तथागतोति वुच्चति । एवं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो ।
कथं तथदस्सिताय तथागतो ? भगवा यं सदेवके लोके...पे०..., सदेवमनुस्साय पजाय अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुद्वारे आपाथमागच्छन्तं रूपारम्मणं नाम अत्थि, तं सब्बाकारतो जानाति पस्सति । एवं जानता पस्सता च, तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org