________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.७-७)
वितक्कस्स अभिनिरोपनलक्खणं । विचारस्स फरणलक्खणं। सुखस्स सातलक्खणं । चित्तेकग्गताय फुसनलक्खणं।
अनुमज्जनलक्खणं पीतिया अविखेपलक्खणं । फस्सस्स
सद्धिन्द्रियस्स अधिमोक्खलक्खणं। वीरियिन्द्रियस्स पग्गहलक्खणं। सतिन्द्रियस्स उपट्ठानलक्खणं । समाधिन्द्रियस्स अविखेपलक्खणं । पञ्जिन्द्रियस्स पजाननलक्खणं ।
सद्धाबलस्स अस्सद्धिये अकम्पियलक्खणं। वीरियबलस्स कोसज्जे, सतिबलस्स मुट्ठस्सच्चे । समाधिबलस्स उद्धच्चे, पञ्जाबलस्स अविज्जाय अकम्पियलक्खणं ।
सतिसम्बोज्झङ्गस्स उपट्ठानलक्खणं। धम्मविचयसम्बोज्झङ्गस्स पविचयलक्खणं । वीरियसम्बोज्झङ्गस्स पग्गहलक्खणं । पीतिसम्बोज्झङ्गस्स फरणलक्खणं । पस्सद्धिसम्बोज्झङ्गस्स वूपसमलक्खणं । समाधिसम्बोज्झङ्गस्स अविक्खेपलक्खणं । उपेक्खासम्बोज्झङ्गस्स पटिसङ्कानलक्खणं ।
सम्मादिट्ठिया दस्सनलक्खणं । सम्मासङ्कप्पस्स अभिनिरोपनलक्खणं । सम्मावाचाय परिग्गहलक्खणं । सम्माकम्मन्तस्स समुट्ठानलक्खणं। सम्माआजीवस्स वोदानलक्खणं । सम्मावायामस्स पग्गहलक्खणं । सम्मासतिया उपट्ठानलक्खणं । सम्मासमाधिस्स अविक्खेपलक्खणं।
अविज्जाय अाणलक्खणं । सङ्घारानं चेतनालक्खणं । विज्ञाणस्स विजाननलक्खणं । नामस्स नमनलक्खणं। रूपस्स रुप्पनलक्खणं। सळायतनस्स आयतनलक्खणं । फस्सस्स फुसनलक्खणं । वेदनाय वेदयितलक्खणं । तण्हाय हेतुलक्खणं । उपादानस्स गहणलक्खणं । भवस्स आयूहनलक्खणं । जातिया निब्बत्तिलक्खणं । जराय जीरणलक्खणं । मरणस्स चुतिलक्खणं ।
धातूनं सुझतालक्खणं । आयतनानं आयतनलक्खणं । सतिपट्ठानानं उपट्ठानलक्खणं । सम्मप्पधानानं पदहनलक्खणं । इद्धिपादानं इज्झनलक्खणं । इन्द्रियानं अधिपतिलक्खणं । बलानं अकम्पियलक्खणं । बोज्झङ्गानं निय्यानलक्खणं । मग्गस्स हेतुलक्खणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org