________________
५२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.७-७)
अनत्थजननो लोभो, लोभो चित्तप्पकोपनो । भयमन्तरतो जातं, तं जनो नावबुज्झती"ति ।। (इति० ८८)
ततियवारो पन इध अनागतोपि अत्थतो आगतो येवाति वेदितब्बो। यथेव हि कुद्धो, एवं लुद्धोपि अत्थं न जानातीति |
पटिपज्जितब्बाकारदस्सनवारे पनायं योजना - "तुम्हाकं सत्था सब्बञ्जू अरहं सम्मासम्बुद्धो, धम्मो स्वाक्खातो, सङ्घो सुप्पटिपन्नो'"तिआदीनि सुत्वा न तुण्ही भवितब्बं । एवं पन पटिजानितब्बं - "इतिपेतं भूतं, यं तुम्हेहि वुत्तं, तं इमिनापि कारणेन भूतं, इमिनापि कारणेन तच्छं । सो हि भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो; धम्मो इतिपि स्वाक्खातो, इतिपि सन्दिट्ठिको; सङ्घो इतिपि सुप्पटिपन्नो, इतिपि उजुप्पटिपन्नोति । "त्वं सीलवाति पुच्छितेनापि सचे सीलवा, “सीलवाहमस्मी''ति पटिजानितब्बमेव । “त्वं पठमस्स झानस्स लाभी...पे०... अरहा''ति पुढेनापि सभागानं भिक्खूनंयेव पटिजानितब्बं । एवहि पापिच्छता चेव परिवज्जिता होति, सासनस्स च अमोघता दीपिता होतीति । सेसं वुत्तनयेनेव वेदितब्बं ।
चूळसीलवण्णना ७. अप्पमत्तकं खो पनेतं, भिक्खवेति को अनुसन्धि ? इदं सुत्तं द्वीहि पदेहि आबद्धं वण्णेन च अवण्णेन च। तत्थ अवण्णो- “इति पेतं अभूतं इति पेतं अतच्छ''न्ति, एत्थेव उदकन्तं पत्वा अग्गिविय निवत्तो। वण्णो पन भूतं भूततो पटिजानितब्बं - “इति पेतं भूत''न्ति एवं अनुवत्ततियेव । सो पन दुविधो ब्रह्मदत्तेन भासितवण्णो च भिक्खुसङ्घन अच्छरियं आवुसोतिआदिना नयेन आरद्धवण्णो च । तेसु भिक्खुसङ्घन वुत्तवण्णस्स उपरि सुञतापकासने अनुसन्धिं दस्सेस्सति । इध पन ब्रह्मदत्तेन वुत्तवण्णस्स अनुसन्धिं दस्सेतुं “अप्पमत्तकं खो पनेतं, भिक्खवे''ति देसना आरद्धा ।
तत्थ अप्पमत्तकन्ति परित्तस्स नामं । ओरमत्तकन्ति तस्सेव वेवचनं । मत्ताति वुच्चति पमाणं | अप्पं मत्ता एतस्साति अप्पमत्तकं । ओरं मत्ता एतस्साति ओरमत्तकं। सीलमेव सीलमत्तकं। इदं वुत्तं होति - 'अप्पमत्तकं खो, पनेतं भिक्खवे, ओरमत्तकं सीलमत्तकं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org