________________
(१.७-७)
(१.७-७)
५3
चूळसीलवण्णना
_ चूळसीलवण्णना
नाम येन "तथागतस्स वण्णं वदामी''ति उस्साहं कत्वापि वण्णं वदमानो पुथुज्जनो वदेय्याति । तत्थ सिया - ननु इदं सीलं नाम योगिनो अग्गविभूसनं ? यथाहु पोराणा -
“सीलं योगिस्स'लङ्कारो, सीलं योगिस्स मण्डनं । सीलेहि'लङ्कतो योगी, मण्डने अग्गतं गतो"ति ।।
भगवतापि च अनेकेसु सुत्तसतेसु सीलं महन्तमेव कत्वा कथितं । यथाह - "आकङ्ग्रेय्य चे, भिक्खवे, भिक्खु ‘सब्रह्मचारीनं पियो चस्सं मनापो च गरु च भावनीयो चा'ति, सीलेस्वेवस्स परिपूरकारी"ति (म० नि० १.६५) च ।
“किकीव अण्डं, चमरीव वालधिं ।
पियंव पुत्तं, नयनंव एककं ।। तथेव सीलं, अनुरक्खमाना ।
सुपेसला होथ, सदा सगारवा"ति च ।।
“न पुप्फगन्धो पटिवातमेति ।
न चन्दनं तग्गरमल्लिका वा ।। सतञ्च गन्धो पटिवातमेति ।
सब्बा दिसा सप्पुरिसो पवायति ।।
चन्दनं तगरं वापि, उप्पलं अथ वस्सिकी । एतेसं गन्धजातानं, सीलगन्धो अनुत्तरो ।।
अप्पमत्तो अयं गन्धो, य्वायं तगरचन्दनं । यो च सीलवतं गन्धो, वाति देवेसु उत्तमो । ।
तेसं सम्पन्नसीलानं, अप्पमादविहारिनं । सम्मदञा विमुत्तानं, मारो मग्गं न विन्दती''ति च ।। (ध० प० ५७)
53
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org