________________
(१.६-६)
परिब्बाजककथावण्णना
चेतसिकसुखस्सेतं अधिवचनं । उप्पिलाविनो भावो उप्पिलावितत्तं । कस्स उप्पिलावितत्तन्ति ? चेतसोति । उद्धच्चावहाय उप्पिलापनपीतिया एतं अधिवचनं । इधापि द्वीहि पदेहि सङ्खारक्खन्धो, एकेन वेदनाक्खन्धो वुत्तो ।
एवं पठमनयेन उप्पिलावितत्तं निवारेत्वा, दुतियेन तत्थ आदीनवं दस्सेन्तो- "तत्र चे तुम्हे अस्सथा"तिआदिमाह । इधापि तुम्हं येवस्स तेन अन्तरायोति तेन उप्पिलावितत्तेन तुम्हाकंयेव पठमज्झानादीनं अन्तरायो भवेय्याति अत्थो वेदितब्बो । कस्मा पनेतं वुत्तं ? ननु भगवता
"बुद्धोति कित्तयन्तस्स, काये भवति या पीति । वरमेव हि सा पीति, कसिणेनापि जम्बुदीपस्स ।।
धम्मोति कित्तयन्तस्स, काये भवति या पीति । वरमेव हि सा पीति, कसिणेनापि जम्बुदीपस्स ।।
सङ्घोति कित्तयन्तस्स, काये भवति या पीति । वरमेव हि सा पीति, कसिणेनापि जम्बुदीपस्सा"ति च ।।
“ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना"ति च एवमादीहि अनेकसतेहि सुत्तेहि रतनत्तये पीतिसोमनस्समेव वण्णितन्ति । सच्चं वण्णितं, तं पन नेक्खम्मनिस्सितं । इध– “अम्हाकं बुद्धो, अम्हाकं धम्मो''तिआदिना नयेन आयस्मतो छन्नस्स उप्पन्नसदिसं गेहस्सितं पीतिसोमनस्सं अधिप्पेतं । इदहि झानादिपटिलाभाय अन्तरायकरं होति । तेनेवायस्मा छन्नोपि याव बुद्धो न परिनिब्बायि, ताव विसेसं निब्बत्तेतुं नासक्खि, परिनिब्बानकाले पञत्तेन पन ब्रह्मदण्डेन तज्जितो तं पीतिसोमनस्सं पहाय विसेसं निब्बत्तेसि । तस्मा अन्तरायकरंयेव सन्धाय इदं वुत्तन्ति वेदितब् । अयहि लोभसहगता पीति | लोभो च कोधसदिसोव । यथाह -
“लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति । अन्धं तमं तदा होति, यं लोभो सहते नरं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org