________________
५०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
एवं दुतियेन नयेन आदीनवं दस्सेत्वा, ततियेन नयेन वचनत्थसल्लक्खणमत्तेपि असमत्थतं दस्सेन्तो - " अपि नु तुम्हे परेस"न्तिआदिमाह । तत्थ परेसन्ति येसं केसं चि । कुपितो हि नेव बुद्धपच्चेकबुद्धअरियसावकानं, न मातापितूनं, न पच्चत्थिकानं सुभासितदुब्भासितस्स अत्थं आजानाति । यथाह -
" कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति । अन्धं तमं तदा होति, यं कोधो सहते नरं । ।
अनत्थजननो कोधो, कोधो चित्तप्पकोपनो ।
भयमन्तरतो जातं, तं जनो नावबुज्झती 'ति ।। (अ० नि० २.७.६४)
(१.६-६)
एवं सब्बथापि अवण्णे मनोपदोसं निसेधेत्वा इदानि पटिपज्जितब्बाकारं दस्सेन्तो - " तत्र तुम्हेहि अभूतं अभूततो" तिआदिमाह ।
तत्र
तत्थ तत्र तुम्हेहीति, तस्मिं अवण्णे तुम्हेहि । अभूतं अभूततो निब्बेठेतब्बन्ति यं अभूतं तं अभूतभावेनेव अपनेतब्बं । कथं? इतिपेतं अभूतन्तिआदिना नयेन । तत्रायं योजना - " तुम्हाकं सत्था न सब्बञ्जू, धम्मो दुरक्खातो, सङ्घो दुप्पटिपन्नो 'तिआदीनि सुत्वा न तुम्ही भवितब्बं । एवं पन वत्तब्बं- " इति पेतं अभूतं यं तुम्हेहि वुत्तं, तं इमिनापि कारणेन अभूतं इमिनापि कारणेन अतच्छं, 'नत्थि चेतं अम्हेसु', 'न च पनेतं अम्हेसु संविज्जति', सब्बञ्ञयेव अम्हाकं सत्था, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो, इदञ्चिदञ्च कारण "न्ति । एत्थ च दुतियं पदं पठमस्स, चतुत्थञ्च ततियस्स वेवचनन्ति वेदितब्बं । इदञ्च अवण्णेयेव निब्बेठनं कातब्बं न सब्बत्थ । यदि हि " त्वं दुस्सीलो, तवाचरियो दुस्सीलो, इदञ्चिदञ्च तया कतं, तवाचरियेन कत "न्ति वुत्ते तुम्हीभूतो अधिवासेति, आसङ्कनीयो होति । तस्मा मनोपदोसं अकत्वा अवण्णो निब्बेठेतब्बो । " ओट्टोसि, गोणोसी "तिआदिना पन नयेन दसहि अक्कोसवत्थूहि अक्कोसन्तं पुग्गलं अपेक्खित्वा अधिवासनखन्तियेव तत्थ कातब्बा ।
Jain Education International
६. एवं अवण्णभूमियं तादिलक्खणं दस्सेत्वा इदानि वण्णभूमियं दस्सेतुं “ममं वा, भिक्खवे, परे वण्णं भासेय्यु "न्तिआदिमाह । तत्थ परेति ये केचि पसन्ना देवमनुस्सा । आनन्दन्ति एतेनाति आनन्दो, पीतिया एतं अधिवचनं । सुमनस्स भावो सोमनस्सं,
50
For Private & Personal Use Only
www.jainelibrary.org