________________
परिब्बाजककथावण्णना
पहं पुच्छन्ति । एवं पुढेन भगवता यानि कथितानि बोज्झङ्गसंयुत्तादीनि, यानि वा पनञ्जानिपि देवतासंयुत्त-मारसंयुत्त-ब्रह्मसंयुत्त-सक्कपञ्ह-चूळवेदल्ल-महावेदल्ल-सामञफलआळवक-सूचिलोम-खरलोमसुत्तादीनि; तेसं पुच्छावसिको निक्खेपो।
___ यानि पन तानि उप्पन्नं कारणं पटिच्च कथितानि, सेय्यथिदं - धम्मदायाद, चूळसीहनादं, चन्दूपमं, पुत्तमंसूपमं, दारुक्खन्धूपमं, अग्गिक्खन्धूपम, फेणपिण्डूपमं, पारिच्छत्तकूपमन्ति एवमादीनि; तेसं अटुप्पत्तिको निक्खेपो।
___ एवमेतेसु चतूसु निक्खेपेसु इमस्स सुत्तस्स अट्ठप्पत्तिको निखेपो । अट्ठप्पत्तिया हि इदं भगवता निक्खित्तं । कतराय अठ्ठप्पत्तिया ? वण्णावण्णे | आचरियो रतनत्तयस्स अवण्णं अभासि, अन्तेवासी वण्णं । इति इमं वण्णावण्णं अट्ठप्पत्तिं कत्वा देसनाकुसलो भगवा - "ममं वा, भिक्खवे, परे अवण्णं भासेय्यु"न्ति देसनं आरभि | तत्थ ममन्ति, सामिवचनं, ममाति अत्थो । वा सद्दो विकप्पनत्थो । परेति, पटिविरुद्धा सत्ता | तत्राति ये अवण्णं वदन्ति तेसु ।
न आघातोतिआदीहि किञ्चापि तेसं भिक्खूनं आघातोयेव नत्थि, अथ खो आयतिं कुलपुत्तानं ईदिसेसुपि ठानेसु अकुसलुप्पत्तिं पटिसेधेन्तो धम्मनेत्तिं ठपेति । तत्थ आहनति चित्तन्ति 'आघातो': कोपस्सेतं अधिवचनं । अप्पतीता होन्ति तेन अतवा असोमनस्सिकाति अप्पच्चयो; दोमनस्सस्सेतं अधिवचनं । नेव अत्तनो न परेसं हितं अभिराधयतीति अनभिरद्धिः कोपस्सेतं अधिवचनं । एवमेत्थ द्वीहि पदेहि सङ्घारक्खन्धो, एकेन वेदनाक्खन्धोति द्वे खन्धा वुत्ता । तेसं वसेन सेसानम्पि सम्पयुत्तधम्मानं कारणं पटिक्खित्तमेव ।
एवं पठमेन नयेन मनोपदोसं निवारेत्वा, दुतियेन नयेन तत्थ आदीनवं दस्सेन्तो आह -- “तत्र चे तुम्हे अस्सथ कुपिता वा अनत्तमना वा, तुम्हं येवस्स तेन अन्तरायो"ति । तत्थ 'तत्र चे तुम्हे अस्सथा'ति तेसु अवण्णभासकेसु, तस्मिं वा अवण्णे तुम्हे भवेय्याथ चे; यदि भवेय्याथाति अत्थो । 'कुपिता' कोपेन, अनत्तमना दोमनस्सेन । 'तुम्हं येवस्स तेन अन्तरायोति तुम्हाकंयेव तेन कोपेन, ताय च अनत्तमनताय पठमज्झानादीनं अन्तरायो भवेय्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org