________________
४८८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
विप्पकिण्णमुत्तातलसदिसवालुकाकिण्णपण्डरभूमिभागं तित्थं विय सुविभत्तभित्तिविचित्रवेदिकापरिक्खित्तस्स नक्खत्तपथं फुसितुकामताय विय, विजम्भितसमुस्सयस्स पासादवरस्स
सुखारोहणत्थं दन्तमयसण्हमुदुफलककञ्चनलताविनद्धमणिगणप्पभासमुदयुज्जलसोभं सोपानं विय, सुवण्णवलयनूपुरादिसङ्घट्टनसद्दसम्मिस्सितकथितहसितमधुरस्सरगेहजनविचरितस्स उळारिस्सरियविभवसोभितस्स महाघरस्स सुखप्पवेसनत्थं सुवण्णरजतमणिमुत्तपवाळादिजुतिविस्सरविज्जोतितसुप्पतिट्टितविसालद्वारबाहं महाद्वारं विय च अत्थब्यञ्जनसम्पन्नस्स बुद्धगुणानुभावसंसूचकस्स इमस्स सुत्तस्स सुखावगहणत्थं कालदेसदेसकवत्थुपरिसापदेसपटिमण्डितं निदानं भासितं, तस्सत्थवण्णना समत्ताति।
५. इदानि- "ममं वा, भिक्खवे, परे अवण्णं भासेय्यु"न्तिआदिना नयेन भगवता निक्खित्तस्स सुत्तस्स वण्णनाय ओकासो अनुप्पत्तो । सा पनेसा सुत्तवण्णना। यस्मा सुत्तनिवखेपं विचारेत्वा वुच्चमाना पाकटा होति, तस्मा सुत्तनिक्खेपं ताव विचारयिस्साम | चत्तारो हि सुत्तनिक्खेपा - अत्तज्झासयो, परज्झासयो, पुच्छावसिको, अट्ठप्पत्तिकोति ।
तत्थ यानि सुत्तानि भगवा परेहि अनज्झिट्ठो केवलं अत्तनो अज्झासयेनेव कथेसि; सेय्यथिदं, आकङ्खय्यसुत्तं, वत्थसुत्तं, महासतिपट्टानं, महासळायतनविभङ्गसुत्तं, अरियवंससुत्तं, सम्मप्पधानसुत्तन्तहारको, इद्धिपादइन्द्रियबलबोज्झङ्गमग्गङ्गसुत्तन्तहारकोति एवमादीनि; तेसं अत्तज्झासयो निक्खेपो।
यानि पन “परिपक्का खो राहुलस्स विमुत्तिपरिपाचनिया धम्मा; यंनूनाहं राहुलं उत्तरं आसवानं खये विनेय्य"न्ति; (सं० नि० २.४.१२१) एवं परेसं अज्झासयं खन्तिं मनं अभिनीहारं बुज्झनभावञ्च अवेक्खित्वा परज्झासयवसेन कथितानि; सेय्यथिदं, चूळराहुलोवादसुत्तं, महाराहुलोवादसुत्तं, धम्मचक्कप्पवत्तनं, धातुविभङ्गसुत्तन्ति एवमादीनि; तेसं परज्झासयो निक्खेपो।
भगवन्तं पन उपसङ्कमित्वा चतस्सो परिसा, चत्तारो वण्णा, नागा, सुपण्णा, गन्धब्बा, असुरा, यक्खा, महाराजानो, तावतिसादयो देवा, महाब्रह्माति एवमादयो"बोज्झङ्गा बोज्झङ्गा'"ति, भन्ते, वुच्चन्ति । “नीवरणा नीवरणा'ति, भन्ते, वुच्चन्ति; “इमे नु खो, भन्ते, पञ्चुपादानक्खन्धा" । "किं सूध वित्तं पुरिसस्स सेट्ठ"न्तिआदिना नयेन
48
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org