________________
(१.४-४)
परिब्बाजककथावण्णना
४७
फासुकट्ठाने विहरन्ते मनसि करोति - “असुको महं सन्तिके कम्मट्ठानं गहेत्वा गतो, सक्खिस्सति नु खो विसेसं निब्बत्तेतुं नो वा''ति । अथ नं पस्सति कम्मट्ठानं विस्सज्जेत्वा अकुसलवितक्कं वितक्कयमानं, ततो “कथहि नाम मादिसस्स सत्थु सन्तिके कम्मट्ठानं गहेत्वा विहरन्तं इमं कुलपुत्तं अकुसलवितक्का अभिभवित्वा अनमतग्गे वट्टदुक्खे संसारेस्सन्ती''ति तस्स अनुग्गहत्थं तत्थेव अत्तानं दस्सेत्वा तं कुलपुत्तं ओवदित्वा आकासं उप्पतित्वा पुन अत्तनो वसनट्ठानमेव गच्छति। अथेवं ओवदियमाना ते भिक्खू चिन्तयिंसु - "सत्था अम्हाकं मनं जानित्वा आगन्त्वा अम्हाकं समीपे ठितंयेव अत्तानं दस्सेति" । तस्मिं खणे - "भन्ते, इध निसीदथ, इध निसीदथा'"ति आसनपरियेसनं नाम भारोति । ते आसनं पञपेत्वाव विहरन्ति । यस्स पीठं अस्थि, सो तं पञपेति | यस्स नत्थि, सो मञ्चं वा फलकं वा कटुं वा पासाणं वा वालुकपुजं वा पञपेति। तं अलभमाना पुराणपण्णानिपि सङ्कड्डित्वा तत्थ पंसुकूलं पत्थरित्वा ठपेन्ति । इध पन रो निसीदनासनमेव अत्थि, तं पप्फोटेत्वा पञ्जपेत्वा परिवारेत्वा ते भिक्खू भगवतो अधिमुत्तिकजाणमारब्भ गुणं थोमयमाना निसीदिंसु । तं सन्धाय वुत्तं- “पञत्ते आसने निसीदी''ति ।
एवं निसिन्नो पन जानन्तोयेव कथासमुट्ठापनत्थं भिक्खू पुच्छि। ते चस्स सब्बं कथयिंसु । तेन वुत्तं- "निसज्ज खो भगवा"तिआदि । तत्थ काय नुत्थाति कतमाय नु कथाय सन्निसिन्ना भवथाति अत्थो । काय नेत्थातिपि पाळि, तस्सा कतमाय नु एत्थाति अत्थो काय नोत्थातिपि पाळि | तस्सापि पुरिमोयेव अत्थो ।
अन्तराकथाति, कम्मट्ठानमनसिकारउद्देसपरिपुच्छादीनं अन्तरा अजा एका कथा । विप्पकताति, मम आगमनपच्चया अपरिनिहिता सिखं अप्पत्ता । तेन किं दस्सेति ? “नाहं तुम्हाकं कथाभङ्गत्थं आगतो, अहं पन सब्बञ्जताय तुम्हाकं कथं निट्ठापेत्वा मत्थकप्पत्तं कत्वा दस्सामीति आगतो''ति निसज्जेव सब्ब पवारणं पवारेति । अयं खो नो, भन्ते, अन्तराकथा विप्पकता, अथ भगवा अनुप्पत्तोति एत्थापि अयमधिप्पायो । अयं भन्ते अम्हाकं भगवतो सब्ब ताणं आरब्भ गुणकथा विप्पकता, न राजकथादिका तिरच्छानकथा,अथ भगवा अनुप्पत्तो; तं नो इदानि निट्ठापेत्वा देसेथाति |
एत्तावता च यं आयस्मता आनन्देन कमलकुवलयुज्जलविमलसाधुरससलिलाय पोक्खरणिया
निम्मलसिलातलरचनविलाससोभितरतनसोपानं,
सुखावतरणत्थं
47
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org