________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.४-४)
पुरिमयामकिच्चपरियोसाने पन भिक्खूसु भगवन्तं वन्दित्वा पक्कन्तेसु सकलदससहस्सिलोकधातुदेवतायो ओकासं लभमाना भगवन्तं उपसङ्कमित्वा पहं पुच्छन्ति, यथाभिसङ्खतं अन्तमसो चतुरक्खरम्पि। भगवा तासं देवतानं पऽहं विस्सज्जेन्तो मज्झिमयामं वीतिनामेति । इदं मज्झिमयामकिच्चं ।
पच्छिमयामं पन तयो कोट्ठासे कत्वा पुरेभत्ततो पट्ठाय निसज्जाय पीळितस्स सरीरस्स किलासुभावमोचनत्थं एकं कोट्ठासं चङ्कमेन वीतिनामेति । दुतियकोट्ठासे गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं कप्पेति । ततियकोट्ठासे पच्चुट्ठाय निसीदित्वा पुरिमबुद्धानं सन्तिके दानसीलादिवसेन कताधिकारपुग्गलदस्सनत्थं बुद्धचक्खुना लोकं वोलोकेति । इदं पच्छिमयामकिच्चं ।
तस्मिं पन दिवसे भगवा पुरेभत्तकिच्चं राजगहे परियोसापेत्वा पच्छाभत्ते मग्गं आगतो, पुरिमयामे भिक्खूनं कम्मट्ठानं कथेत्वा, मज्झिमयामे देवतानं पज्हं विस्सज्जेत्वा, पच्छिमयामे चङ्कम आरुयह चङ्कममानो पञ्चन्नं भिक्खुसतानं इमं सब्ब ताणं आरब्भ पवत्तं कथं सब्ब ताणेनेव सुत्वा अञासीति । तेन वुत्तं - “पच्छिमयामकिच्चं करोन्तो अज्ञासी"ति ।
ञत्वा च पनस्स एतदहोसि - “इमे भिक्खू मय्हं सब्बञ्जतञाणं आरब्भ गुणं कथेन्ति, एतेसञ्च सब्ब ताणकिच्चं न पाकटं, मय्हमेव पाकटं | मयि पन गते एते अत्तनो कथं निरन्तरं आरोचेस्सन्ति, ततो नेसं अहं तं अट्ठप्पत्तिं कत्वा तिविधं सीलं विभजन्तो, द्वासट्ठिया ठानेसु अप्पटिवत्तियं सीहनादं नदन्तो, पच्चयाकारं समोधानेत्वा बुद्धगुणे पाकटे कत्वा, सिनेरुं उक्खिपेन्तो विय सुवण्णकूटेन नभं पहरन्तो विय च दससहस्सिलोकधातुकम्पनं ब्रह्मजालसुत्तन्तं अरहत्तनिकूटेन निट्ठापेन्तो देसेस्सामि, सा मे देसना परिनिब्बुतस्सापि पञ्चवस्ससहस्सानि सत्तानं अमतमहानिब्बानं सम्पापिका भविस्सती"ति । एवं चिन्तेत्वा येन मण्डलमाळो तेनुपसङ्कमीति । येनाति येन दिसाभागेन, सो उपसङ्कमितब्बो। भुम्मत्थे वा एतं करणवचनं, यस्मिं पदेसे सो मण्डलमाळो, तत्थ गतोति अयमेत्थ अत्थो ।
पञत्ते आसने निसीदीति बुद्धकाले किर यत्थ यत्थ एकोपि भिक्खु विहरति सब्बत्थ बुद्धासनं पञत्तमेव होति । कस्मा ? भगवा किर अत्तनो सन्तिके कम्मट्ठानं गहेत्वा
46
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org