________________
३८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.१-१)
दिस्सति । तत्थ “महन्तं सप्पराजवण्णं अभिनिम्मिनित्वा''तिआदीसु (सं० नि० १.१.१४२) सण्ठानं वुच्चति । "ब्राह्मणोव सेट्ठो वण्णो, हीनो अञो वण्णो''तिआदीसु (म० नि० २.४०२) जाति । “परमाय वण्णपोक्खरताय समन्नागतो''तिआदीसु (दी० नि० १.३०३) रूपायतनं ।
"न हरामि न भजामि, आरा सिङ्घामि वारिजं । अथ केन नु वण्णेन, गन्धत्थेनोति वुच्चती''ति ।। (सं० नि० १.१.२३४)
आदीसु कारणं । “तयो पत्तस्स वण्णा''तिआदीसु (पारा० ६०२) पमाणं । “कदा सञ्जूळ्हा पन, ते गहपति, इमे समणस्स गोतमस्स वण्णा"तिआदीसु (म० नि० २.७७) गणो । “वण्णारहस्स वण्णं भासती"तिआदीस (अ० नि० १.२.१३५) पसंसा। इध गुणोपि पसंसापि । अयं किर तं तं भूतमेव कारणं अपदिसन्तो अनेकपरियायेन रतनत्तयस्स गुणूपसहितं पसंसं अभासि। तत्थ - "इतिपि सो भगवा अरहं सम्मासम्बुद्धो''तिआदिना (पारा० १) नयेन, “ये भिक्खवे, बुद्धे पसन्ना अग्गे ते पसन्ना'"तिआदिना “एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति...पे०... असमो असमसमो''तिआदिना (अ० नि० १.१.१७४) च नयेन बुद्धस्स वण्णो वेदितब्बो । "स्वाक्खातो भगवता धम्मो''ति (दी० नि० २.१५९) च “आलयसमुग्घातो वट्टपच्छेदो''ति (इति० ९०, अ० नि० १.४.३४) च, “ये भिक्खवे, अरिये अट्ठङ्गिके मग्गे पसन्ना, अग्गे ते पसन्ना''ति च एवमादीहि नयेहि धम्मस्स वण्णो वेदितब्बो । "सुप्पटिपन्नो भगवतो सावकसङ्घो''ति (दी० नि० २.१५९) च, “ये, भिक्खवे, सङ्घ पसन्ना, अग्गे ते पसन्ना''ति (अ० नि० १.४.३४) च एवमादीहि पन नयेहि सङ्घस्स वण्णो वेदितब्बो। पहोन्तेन पन धम्मकथिकेन पञ्चनिकाये नवङ्गं सत्थुसासनं चतुरासीतिधम्मक्खन्धसहस्सानि ओगाहित्वा बुद्धादीनं वण्णो पकासेतब्बो । इमस्मिहि ठाने बुद्धादीनं गुणे पकासेन्तो अतित्थेन पक्खन्दो धम्मकथिकोति न सक्का वत्तुं । ईदिसेसु हि ठानेसु धम्मकथिकस्स थामो वेदितब्बो । ब्रह्मदत्तो पन माणवो अनुस्सवादिमत्तसम्बन्धितेन अत्तनो थामेन रतनत्तयस्स वण्णं भासति ।
इतिह ते उभो आचरियन्तेवासीति एवं ते द्वे आचरियन्तेवासिका। अञमञस्साति अञो अञस्स। उजुविपच्चनीकवादाति ईसकम्पि अपरिहरित्वा उजुमेव विविधपच्चनीकवादा, अनेकवारं विरुद्धवादा एव हुत्वाति अत्थो । आचरियेन हि
38
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org