________________
(१.१-१)
परिब्बाजककथावण्णना
रतनत्तयस्स अवण्णे भासिते अन्तेवासी वण्णं भासति, पुन इतरो अवण्णं, इतरो वण्णन्ति एवं आचरियो सारफलके विसरुक्खआणिं आकोटयमानो विय पुनप्पुनं रतनत्तयस्स अवण्णं भासति । अन्तेवासी पन सुवण्णरजतमणिमयाय आणिया तं आणिं पटिबाहयमानो विय पुनप्पुनं रतनत्तयस्स वण्णं भासति । तेन वुत्तं - "उजुविपच्चनीकवादा''ति ।
भगवन्तं पिद्वितो पिडितो अनुबन्धा होन्ति भिक्खुसङ्घञ्चाति भगवन्तञ्च भिक्खुसङ्घञ्च पच्छतो पच्छतो दस्सनं अविजहन्ता इरियापथानुबन्धनेन अनुबन्धा होन्ति, सीसानुलोकिनो हुत्वा अनुगता होन्तीति अत्थो ।
___ कस्मा पन भगवा तं अद्धानं पटिपन्नो ? कस्मा च सुप्पियो अनुबन्धो ? कस्मा च सो रतनत्तयस्स अवण्णं भासतीति ? भगवा ताव तस्मिं काले राजगहपरिवत्तकेसु अट्ठारससु महाविहारेसु अञतरस्मिं वसित्वा पातोव सरीरप्पटिजग्गनं कत्वा भिक्खाचारवेलायं भिक्खुसङ्घपरिवुतो राजगहे पिण्डाय चरति । सो तं दिवसं भिक्खुसङ्घस्स सुलभपिण्डपातं कत्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो भिक्खुसङ्घ पत्तचीवरं गाहापेत्वा"नाळन्दं गमिस्सामी''ति, राजगहतो निक्खमित्वा तं अद्धानं पटिपन्नो। सुप्पियोपि खो तस्मिं काले राजगहपरिवत्तके अञतरस्मिं परिब्बाजकारामे वसित्वा परिब्बाजकपरिवुतो राजगहे भिक्खाय चरति । सोपि तं दिवसं परिब्बाजकपरिसाय सुलभभिक्खं कत्वा भुत्तपातरासो परिब्बाजके परिब्बाजकपरिक्खारं गाहापेत्वा - नाळन्दं गमिस्सामिच्चेव भगवतो तं मग्गं पटिपन्नभावं अजानन्तोव अनुबन्धो । सचे पन जानेय्य नानुबन्धेय्य । सो अजानित्वाव गच्छन्तो गीवं उक्खिपित्वा ओलोकयमानो भगवन्तं अद्दस बुद्धसिरिया सोभमानं रत्तकम्बलपरिक्खित्तमिव जङ्गमकनकगिरिसिखरं ।
तस्मिं किर समये दसबलस्स सरीरतो निक्खमित्वा छब्बण्णरस्मियो समन्ता असीतिहत्थप्पमाणे पदेसे आधावन्ति विधावन्ति रतनावेळरतनदामरतनचुण्णविप्पकिण्णं विय, पसारितरतनचित्तकञ्चनपटमिव, रत्तसुवण्णरसनिसिञ्चमानमिव, उक्कासतनिपातसमाकुलमिव, निरन्तरविप्पकिण्णकणिकारपुप्फमिव वायुवेगक्खित्तचीनपिठ्ठचुण्णमिव, इन्दधनुविज्जुलतातारागणप्पभाविसरविप्फुरितविच्छरितमिव च तं वनन्तरं होति ।
असीति अनुब्यञ्जनानुरञ्जितञ्च पन भगवतो सरीरं विकसितकमलुप्पलमिव, सरं
39
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org