________________
(१.१-१)
परिब्बाजककथावण्णना
३७
गोतमस्स उत्तरिमनुस्सधम्मो अलमरियाणदस्सनविसेसो। तक्कपरियाहतं समणो गोतमो धम्म देसेति, वीमंसानुचरितं, सयंपटिभानं । समणो गोतमो न सब्बञ्जू, न लोकविदू, न अनुत्तरो, न अग्गपुग्गलो''ति । एवं तं तं अकारणमेव कारणन्ति वत्वा तथा तथा अवण्णं दोसं निन्दं भासति ।
यथा च बुद्धस्स, एवं धम्मस्सापि तं तं अकारणमेव कारणतो वत्वा - "समणस्स गोतमस्स धम्मो दुरक्खातो, दुप्पटिवेदितो, अनिय्यानिको, अनुपसमसंवत्तनिको''ति तथा तथा अवण्णं भासति ।
__ यथा च धम्मस्स, एवं सङ्घस्सापि यं वा तं वा अकारणमेव कारणतो वत्वा - "मिच्छापटिपन्नो समणस्स गोतमस्स सावकसको कटिलपटिपन्नो. पच्च
पच्चनीकपटिपदं अननुलोमपटिपदं अधम्मानुलोमपटिपदं पटिपन्नो''ति तथा तथा अवण्णं भासति ।
अन्तेवासी पनस्स – “अम्हाकं आचरियो अपरामसितब्बं परामसति, अनक्कमितब्ध अक्कमति, स्वायं अग्गिं गिलन्तो विय, हत्थेन असिधारं परामसन्तो विय, मुट्ठिना सिनेरुं पदालेतुकामो विय, ककचदन्तपन्तियं कीळमानो विय, पभिन्नमदं चण्डहत्थिं हत्थेन गण्हन्तो विय च वण्णारहस्सेव रतनत्तयस्स अवण्णं भासमानो अनयब्यसनं पापुणिस्सति । आचरिये खो पन गूथं वा अग्गिं वा कण्टकं वा कण्हसप्पं वा अक्कमन्ते, सूलं वा अभिरूहन्ते, हलाहलं वा विसं खादन्ते, खारोदकं वा पक्खलन्ते, नरकपपातं वा पपतन्ते, न अन्तेवासिना तं सब्बमनुकातब्बं होति । कम्मस्सका हि सत्ता अत्तनो कम्मानुरूपमेव गतिं गच्छन्ति । नेव पिता पुत्तस्स कम्मेन गच्छति, न पुत्तो पितु कम्मेन, न माता पुत्तस्स, न पुत्तो मातुया, न भाता भगिनिया, न भगिनी भातु, न आचरियो अन्तेवासिनो, न अन्तेवासी आचरियस्स कम्मेन गच्छति। मय्हञ्च आचरियो तिण्णं रतनानं अवण्णं भासति, महासावज्जो खो पनारियूपवादोति । एवं योनिसो उम्मुज्जित्वा आचरियवादं मद्दमानो सम्माकारणमेव कारणतो अपदिसन्तो अनेकपरियायेन तिण्णं रतनानं वण्णं भासितुमारद्धो, यथा तं पण्डितजातिको कुलपुत्तो'। तेन वुत्तं - “सुप्पियस्स पन परिब्बाजकस्स अन्तेवासी ब्रह्मदत्तो माणवो अनेकपरियायेन बुद्धस्स वण्णं भासति, धम्मस्स वण्णं भासति, सङ्घस्स वण्णं भासती''ति ।
तत्थ वण्णन्ति
वण्ण-सद्दो सण्ठान-जाति-रूपायतन-कारण-पमाण-गुण-पसंसादीसु
37
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org