________________
३६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
सुप्पियोपि खो परिब्बाजकोति सुप्पियोति तस्स नामं । पि-कारो मग्गप्पटिपन्नसभागताय पुग्गलसम्पिण्डनत्थो । खो-कारो पदसन्धिकरो, ब्यञ्जनसिलिट्ठतावसेन वुत्तो । परिब्बाजकोि सञ्जयस्स अन्तेवासी छन्नपरिब्बाजको । इदं वुत्तं होति - “यदा भगवा तं अद्धानमग्गं पटिपन्नो, तदा सुप्पियोपि परिब्बाजको पटिपन्नो अहोसी 'ति । अतीतकालत्थो हेत्थ होतिसद्दो |
सद्धिं अन्तेवासिना ब्रह्मदत्तेन माणवेनाति एत्थ अन्ते वसतीति अन्तेवासी । समीपचारो सन्तिकावचरो सिस्सोति अत्थो । ब्रह्मदत्तोति तस्स नामं । माणवोति सत्तोपि चोरोपि तरुणोपि वुच्चति ।
“चोदिता देवदूतेहि, ये पमज्जन्ति माणवा ।
ते दीघरत्तं सोचन्ति हीनकायूपगा नरा "ति । । (म० नि० ३.२७१) -
( १.१-१)
"
आदीसु हि सत्तो माणवोति वुत्तो । “माणवेहिपि समागच्छन्ति कतकम्मेहिपि अकतकम्मेहिपी’”तिआदीसु (म० नि० २.१४९) चोरो । “ अम्बट्ठो माणवो, अङ्गको माणवो 'तिआदीसु (दी० नि० १.३१६) तरुणी माणवो 'ति वुत्तों । इधापि अयमेवत्थो । इदहि वृत्तं होति - ब्रह्मदत्तेन नाम तरुणन्तेवासिना सद्धिन्ति ।
Jain Education International
तत्राति तस्मिं अद्धानमग्गे, तेसु वा द्वीसु जनेसु । सुदन्ति निपातमत्तं । अनेकपरियायेनाति परियायसद्दो ताव वारदेसनाकारणेसु वत्तति । “कस्स नु खो, आनन्द, अज्ज परियायो भिक्खुनियो ओवदितु "न्तिआदीसु (म० नि० ३.३९८) हि वारे परियायसद्दो वत्तति । “मधुपिण्डिकपरियायोत्वेव नं धारेही "तिआदीसु (म० नि० १.२०५ ) देसनायं। “इमिनापि खो, ते राजञ्ञ, परियायेन एवं होतू 'तिआदीसु (दी० नि० २.४११) कारणे । स्वायमिधापि कारणे वत्तति, तस्मा अयमेत्थ अत्थो - "अनेकविधेन कारणेना'ति, “बहूहि कारणेही ति वृत्तं होति ।
बुद्धस्स अवणं भासतीति अवण्णविरहितस्स अपरिमाणवण्णसमन्नागतस्सापि बुद्धस्स भगवतो - “यं लोके जातिवुड्ढेसु कत्तब्बं अभिवादनादिसामीचिकम्मं 'सामग्गिरसो 'ति वुच्चति, तं समणस्स गोतमस्स नत्थि तस्मा अरसरूपो समणो गोतमो, निब्भोगो, अकिरियवादो, उच्छेदवादो, जेगुच्छी, वेनयिको, तपस्सी, अपगब्भो । नत्थि समणस्
36
For Private & Personal Use Only
www.jainelibrary.org