________________
( १.१ - १)
परिब्बाजककथावण्णना
एवन्ति च भणन्तो देसनासम्पत्तिं निद्दिसति । मे सुतन्ति सावकसम्पत्तिं । एकं समयन्ति कालसम्पत्तिं । भगवाति देसकसम्पत्तिं ।
अन्तरा च राजगहं अन्तरा च नाळन्दन्ति अन्तरा - सद्दो कारणखणचित्तवेमज्झविवरादीसु दिस्सति । " तदन्तरं को जानेय्य अञ्ञत्र तथागता "ति (अ० नि० २.६.४४) च, "जना सङ्गम्म मन्तेन्ति मञ्च तञ्च किमन्तर "न्ति (सं० नि० १.१.२२८) च आदीसु हि कारणे अन्तरा-सद्दो । “अद्दस मं, भन्ते, अञ्ञतरा इत्थी विज्जन्तरिकाय भाजनं धोवन्तीतिआदीसु (म० नि० २.१४९) खणे । “यस्सन्तरतो न सन्ति कोपा 'तिआदीसु (उदा० २०) चित्ते । “अन्तरा वोसानमापादी' 'तिआदीसु (चूळव० ३५०) वेमज्झे । " अपि चायं, भिक्खवे, तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छतीतिआदीसु ( पारा० २३१) विवरे । स्वायमिध विवरे वत्तति, तस्मा राजगहस्स च नालन्दाय च विवरेति एवमेत्थत्थो वेदितब्बो । अन्तरा - सद्देन पन युत्तत्ता उपयोगवचनं तं । ईदिसे च ठानेसु अक्खरचिन्तका “ अन्तरा गामञ्च नदिञ्च याती 'ति एवं एकमेव अन्तरासदं पयुज्जन्ति, सो दुतियपदेनपि योजेतब्बो होति, अयोजियमाने उपयोगवचनं न पापुणाति । इध पन योजेत्वायेव वृत्तोति ।
अद्धानमग्गप्पटिपन्नो होतीति अद्धानसङ्घातं मग्गं पटिपन्नो होति, “ दीघमग्ग”न्ति अत्थो । अद्धानगमनसमयस्स हि विभङ्गे “अड्ढयोजनं गच्छस्सामीति भुञ्जितब्ब''न्तिआदिवचनतो ( पाचि० २१८) अड्ढयोजनम्पि अद्धानमग्गो होति । राजगहतो पन नालन्दा योजनमेव ।
३५
महता भिक्खुसङ्गेन सद्धिन्ति 'महता'ति गुणमहत्तेनपि महता, सङ्ख्यामहत्तेनपि महता । सो हि भिक्खुसङ्घो गुणेहिपि महा अहोसि, अप्पिच्छतादिगुणसमन्नागतत्ता । सङ्ख्यायपि महा, पञ्चसतसङ्ख्यत्ता । भिक्खूनं सङ्घो 'भिक्खुसङ्घो', तेन भिक्खुसङ्घेन । दिट्ठिसीलसामञ्ञसङ्घातसङ्घातेन समणगणेनाति अत्थो । सद्धिन्ति एकतो ।
Jain Education International
पञ्चमत्तेहि भिक्खुसतेहीति पञ्चमत्ता एतेसन्ति पञ्चमत्तानि । मत्ताति पमाणं वुच्चति, तस्मा यथा “भोजने मत्तञ् "ति वुत्ते “भोजने मत्तं जानाति, पमाणं जानाती”ति अत्थो होति, एवमिधापि – “तेसं भिक्खुसतानं पञ्चमत्ता पञ्चपमाणन्ति एवमत्थो दट्ठब्बो । भिक्खूनं सतानि भिक्खुसतानि तेहि पञ्चमत्तेहि भिक्खुसतेहि ।
7
35
For Private & Personal Use Only
www.jainelibrary.org