________________
३४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.१-१)
“तं तं अस्थमपेक्खित्वा, भुम्मेन करणेन च । अञत्र समयो वुत्तो, उपयोगेन सो इधा'ति ।।
पोराणा पन वण्णयन्ति - "तस्मिं समयेति वा, “तेन समयेना''ति वा, “एकं समय"न्ति वा, अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेवत्थोति । तस्मा “एकं समय"न्ति वुत्तेपि “एकस्मिं समये''ति अत्थो वेदितब्बो ।
भगवाति गरु। गरुम्हि लोके भगवाति वदन्ति । अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा भगवाति वेदितब्बो । पोराणेहिपि वुत्तं -
"भगवाति वचनं सेलु, भगवाति वचनमुत्तमं । गरु गारवयुत्तो सो, भगवा तेन वुच्चती''ति ।।
अपि च -
"भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा । भत्तवा वन्तगमनो, भवेसु भगवा ततो"ति ।।
इमिस्सा गाथाय वसेनस्स पदस्स वित्थारअत्थो वेदितब्बो। सो च विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे वुत्तोयेव ।।
एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं धम्मं दस्सेन्तो भगवतो धम्मकायं पच्चक्खं करोति । तेन “नयिदं अतिक्कन्तसत्थुकं पावचनं, अयं वो सत्था''ति सत्थु अदस्सनेन उक्कण्ठितं जनं समस्सासेति ।
एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं साधेति । तेन “एवंविधस्स नाम अरियधम्मस्स देसको दसबलधरो वजिरसङ्घात समानकायो सोपि भगवा परिनिब्बुतो, केन अञ्जेन जीविते आसा जनेतब्बा''ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति ।
34
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org